SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ १४४ सभाष्य-चूणिके निशीथसत्रे [ सूत्र-४३ . . ताहे सव्वे तावसा भिसियगणे तियंतियकमंडलुहत्था धाविता, हण हण गेण्ह गेण्ह मारह त भणंता - रण्णो अणुमग्गतो लग्गा। राया भीतो पलायंतो पेच्छइ - एगं महंतं वणसंडं। सुणेति तत्थ माणुसालावं । एत्थ रणं ति मण्णमाणो तं वणसंडं पविसति । पेच्छइ य तत्य चंदमिव सोम, कामदेवमिव रूववं, गिकुमारमिव सुणेवत्थं, बहस्सति व सव्वसत्थविसारयं, बहूणं समणाणं सावगाणं साविगाण य प्सरेण सरेणं धम्ममक्खायमाणं समणं । तत्थ राया गतो सरणं सरणं भणंतो। समणेण य लविय - "ते ण भेतव्वं' त्ति। "छुट्रोसि' त्ति भणिता तावसा पडिगता। राया वि तेसि विप्परिणतो इसि धासत्थो। धम्मो य से कहितो, पडिवण्णो य धम्म । पभावतिदेवेण वि सव्वं पडिसरियं । राया अप्पाणं पेच्छति सिंघासणत्थो चेव चिट्ठामि, ण कहि वि गतो पागतो वा, चितेति य किमेयं ति ? ५भावतिदेवेण य ग्रागासत्येण भपियं - सव्वमेयं मया तुज्झ पडिबोहणत्थं कयं, धम्मे ते अविघं भवतु, अण्णत्थ वि में प्रावतकप्पे सभरेज्जासि त्ति लवित्ता गतो पभावती देवो। सव्वपुरजणवएसु पारंपरिणणिग्योसो णिग्गतो-वीतीभए णगरे देवावतारिता पडिमा त्ति। इतो य 'गंवारा' जणवयातो सागो पव्वइतुकामो सव्वतित्थकराणं जम्मण-णिक्खमणकेवलुप्पाय-णिव्वाणभूमीग्रो दट्ठ पडिणियत्तो पव्वयामि त्ति । __ताहे सुतं 'वेयड्डगिरिगुहाए' रिसमातियाण तित्थकराण सव्वरयणविचित्तियातो कणगपडिमानो। साहू सकासे सुणेत्ता तानो दच्छामि त्ति तत्थ गतो। तत्थ देवताराधणं करेत्ता विहाडियायो पडिमानो। तत्थ सो सावतो थयथुतीहि थुणंती अहोरत्तं णिवसितो। तस्स णिम्मलरयणेसु ण मणागमवि लोभो जातो। देवता चितेति - "अहो माणुसमजुद्ध" ति । ' तुट्ठा देवया, “बूहि वरं" भणंती उवहिता . ततो सावगेण लवियं - "णियत्तो हं मा कामभोगेसु कि मे वरेण कज्ज ति ? "अमोहं देवतादंसणं' ति भणित्ता देवता अट्टस गुलियाणं जहाचितितमणोरहाणं पणामेति । ताप्रो गहिताप्रो सावतेण, ततो णिग्गतो । सुयं चणण जहा बीतीभए णगरे सव्यालंकारविभूसिता देवावतारिता पडिमा। तं दञ्छामि नि, तत्थ गतो, वंदिता पडिम।। कति वि दिणे पज्जुवासामि त्ति तत्थेव देवताययणे ठितो, तो य सो तत्थ गिलाणो जातो । 'देसितो सावगो' काउं कण्हगुलियाए पडियरितो । तुट्ठो सावगो । किं मम पव्वतितुकामस्स गुलियाहिं ' एस भोगस्थिणी तेण तीसे जहाचिंतयमणोरहाणं अट्ठसयं गुलियाणं दिण्णं, गतो सावगो। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy