SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ सभाष्य- चूर्णिके निशीथसूत्रे [ सूत्र-४३ विचित्ताभरणेहिं सव्वालंकारविभूसियं करेति, अण्णस्स य गोसीसचंदणदारुस्स मज्भे पक्खिवति, चितेति य " कत्थिमं णिवेसेमि" । १४२ इतोय समुद्दे वणियस्स पवहणं दुच्चा पुणो गहियं डोल्लति, तस्स य डोलायमाणस्स छम्मासा वट्टति । सो य वणिश्रो भीतोव्विग्गो ध्रुवकडच्छुयहत्थो इट्ठदेवया - णमोक्कारपरो अच्छति । विज्जुमालिणा भणियं - “भो भो मणुया ! अज्जं पभाए इमं ते जाणपत्तं वीतीभए नगरे कूलं पाविहिति । इमं च गोसीसचंदणदारु, पुरजणवयं उदायणं च रायाणं मेलेउं भणेज्जासि - एत्थ देवाहिदेवस्स पडिमं करेज्जह" एसा देवाणवत्ती । तो देवाणुभावेण नावा पत्ता वीईभयं । तो वणिग्धं घेत्तु गम्रो रायसमीवं भणियं च तेण " इत्थ गोसीसचंदणे देवाधिदेवस्स पडिमा कायव्वा" । सव्व जहावत्तं वणिएण रण्णो कहियं गो वणिश्रो । रण्णा विपुरचतुवेज्जे (वण्णे) मेलेउं प्रक्खियं प्रक्खाणयं । सद्दिश्रावणकुट्टगा - " इत्थ पडिमं करेहि" त्ति । कते अधिवास बंभणेहिं भणियं - देवाहिदेवो बंभणो तस्स पडिमा कीरउ, वाहितो कुठारो ण वहति । अण्णेहिं भणियं - विण्डु देवाधिदेवो । तहावि तं ण वहति । एवं खंद रुद्दाइया देवयगणा भाषेत्ता सत्याणि वाहिताणि ण वहति । एवं संकिलिस्संति । इतोय पभावतीए आहारो रण्णो उवसाहितो । जाहे राया तत्वक्खित्तो ण गच्छती ताहे पभावतीए दासचेडी विसजिता - गच्छ रायाणं भणाहि - वेलाइक्कमो वट्टे ति, सव्वमुवसाहियं किण्ण भुंजह त्ति ? गया दासचेडी, सव्वं कहियं । ततो रातिणा भणियं - सुहियासि, म्हं इमेरिसो कालो वट्टति । पडिगया दासचेडी । ताए दासचेडीए सव्वं पभावतीए कहियं । ताहे पभावती भणति - " अहो मिच्छद्दंसणमोहिता देवाधिदेवं पण मुणंति" । ता पभावती हाया कयकोउयमंगला सुक्किल्ल-वास-परिहाण - परिहया बलि- पुप्फ-धूवकडच्छ्रय- हत्था गता । ततो पभावतीए सव्वं बलिमादिकाउं भणियं - "देहाधिदेवो महावीरवद्धमाणसामी, तस्स पडिमा कीरउ" त्ति पहराहि । वाहितो कुहाडो, एगधाए चेव दुहा जातं, पेच्छति य पुव्वणिव्वत्तियं सव्वालंकारभूसियं भगवप्रो पडिमं, सा णेउ रण्णा घरसमीवे देवाययणं काउं तत्थ विट्ठया | तत्थ किण्हगुलिया णाम दासचेडी देवयसुस्सूसकारिणी णिउत्ता । प्रट्ठमि चा उद्दसीसु पभावती देवी भत्तिरागेणं सयमेव णट्टोवहारं करेति । या वितयाणुवत्तीए मुरए पवाएति । प्रणया पभावती णट्टोवहारं करेंतीए रण्णा सिरच्छाया ण दिट्ठा। "उप्पाउ" त्ति काउं मंगल-चित्तस्स रण्णो णट्टसममुरवक्खोड़ा (ण) पडंति त्ति रुट्ठा महादेवी "प्रवज्ज" त्ति काउं । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy