SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा ३१८३-३१८४ ] दशम उदेशक: 'अणंगसेणो' वडरुक्खमारूढो। णावियथेरो सह णावाए जलावत्ते गतो। एतेसि दोण्ह पगाराणं अन्नतरेण तातो दिट्टातो । ताहि संभट्ठो, भणियो य ण एरिसेण असुइणा देहेण अम्हे परिभुजामो। किंचि बाल - तवचरणं काउं णियाणेण य इहे उववज्जसु, ताहे सह अम्हेहि भोगे भुजहसि । ताहि य से सुस्सादुमंते पत्तपुप्फफले य दत्ते उदगं च । सीयलच्छायाए पासुत्तो। ताहि य देवताहि पासुत्तो चेव करयलपुडे छुभित्ता चपाए सभवणे क्खित्तो, विबुद्धो य पासति - सभवण सयणपरिजणं च । पाढत्तो पलविउ "हासे पहासे' । लोगेण पुच्छिज्जतो भणाति - दिट्ट सुयमणुभूयं जं वत्तं पंचसेलए दीवे। तस्स य वयसे णाइलो णाम सावग्रो, सो से जिणपण्णत्तं धम्मं कहेति - "एयं करेहि । ततो सोधम्माइसु कप्पेसु दीहकालठितीयो सह वेमाणिणीहि उत्तमे भोगे भुजिहिसि, किमेतेहिं वधूतेहि वाणमंतरीएहि अप्पकालद्वितीएहि । सो त असद्दहतो सयणपरियणं च अगणतो णियाणं काउ इंगिणिमरणं पडिवजति । कालगो उववण्णो पंचसेलए दीवे 'विज्जुमाली णाम जक्खो', हासपहासाहिं सह भोगे भुजमाणो विहरति । सो वि णाइलो सावगो सामण्णं काउं पालोइंग्र-पडिक्कतो कालं काउं अच्चुत्ते कप्पे सामाणितो जातो। सो वि तत्थे विहरति। अण्णया णंदीसरवरदीवे अट्टाहिमहिमणिमित्तं सयं इंदाणित्तेहि अप्पणऽप्पणो णितोगेहि णि उत्ता देवसघा मिलंति । _ 'विज्जुमालि' जक्खस्स य पाउज्जणियोगो। पडहमणिच्छंतो बला आणीतो देवसंघस्स य दूरत्थो प्रायोज्ज वायंतो, णाइलदेवेण दिदो। पुव्वाणुरागेण तप्पडिबोहणत्थं च णाइल देवो तस्स समीवं गतो। तस्स य तेयं असहमाणो. पडहमंतरे देति । णाइलदेवेण पुच्छित्तो - मं जाणसि त्ति । विज्जुमालिणा भणियं - को तुब्भे सक्काइए इंदे ण याणइ ? देवेण भणियं - परभवं पुच्छामि, णो देवत्तं । विज्जुमालिणा भणियं - "ण जाणामि"। ततो देवेण भणियं - "अहं ते परभवे चंपाए णगरीए वयंसयो पासी णाइलो णाम । तुमे तया मम वयणं ण कयं तेण अप्पिड्डिएसु उववणो, तं एवं गए वि जिणप्पणीयं धम्म पडिवजसु । धम्सो से कहितो, पडिवण्णो य । ताहे सो विज्जुमाली भणाति - इदाणि कि मया कायव्वं ? ___ अच्चुयदेवेण भणियं - बोहिणिमित्तं जिण-पडिमा अवतारणं करेहि । ततो विज्जुमाली अट्ठाहियमहिवन्ते गंतु चुल्लिहिमवंतं गोसीसदारुमयं पडिमं देवयाणुभावेण णिव्वत्तेति, रयण Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy