SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ १४० सभाष्य-चूणिके निशीघसूत्र [सूत्र-४३ बोहण पडिमोदायण, पभाव उप्पाय देवदत्तद्दे । मरणुववाते तावस, नयणं तह भीसणा समणा ॥३१८३॥ गंधारगिरी देवय, पडिमागुलियागिलाणपडियरणं । पज्जोयहरण पुक्खर, रणगहणे णामो सवणा ॥३१८४॥ इहेव जंबुद्दीवे अड्डभरहे 'चंपा' णाम णगरी, 'अणंगसेणो' णाम सुवण्णगारो। सो य अतीव थीलोलो। सो य जं रूववई कण्णं पासति तं बहं दविणजायं दाउं परिणेइ। एवं किल तेण पंच इत्थिसया परिणीया । सो ताहिं सद्धि माणुस्सए भोगे भुजमाणो विहरइ। इतो य ‘पंचसेल' णाम दीवं । तत्थ 'विज्जुमाली' णाम जक्खो परिवसइ । सो य चूतो। तस्स दो अग्गमहिसीतो - 'हासा पहासा' य । तारो भोगत्थिणीतो चितेति -किंचि उवप्पलोभेमो । ताहि य दिट्टो 'अणंगसेणो'। सुदरे रूवे विउव्विऊण तस्स 'असोगवणियाए' णिलीणा। तापो दिहातो अणंगसेणेण । ततो य तस्स मणक्खेवकरे विब्भमे दरिसेंति । अक्खितो सो ताहि, हत्थं पसारे उमारखो। ताहे भणितो - “जति ते अम्हेहिं कज्ज तो पंचसेलदीवं एज्जह" त्ति भणित्ता - तारो असणं गता। इयरो विविहप्पलावीभूयो असत्थो रण्णो पण्णगारं दाऊण उग्घोसणपडहं णीणावेति इमं उग्घोसिज्जति - "जो अणंगसेणय पंचसेलं दीवं पावेति तस्स सो दविणस्स कोडिं पयच्छति" एवं घुस्समाणे णावियथेरेण भणियं - "अहं पावेमि" त्ति, छिक्को पडहो। तस्स दिण्णा कोडी। त दुवे गहियसंबला दूरूढा णावं । जाहे दूरं गया ताहे णाविएण पुच्छितो - किं चि अग्गतो जलोवरि पासंसि ? तेण भणियं "ण व" ति। जाहे पुणो दूरं गतो ताहे पुणो पुच्छति, णेतेण भणियं - किंचि माणुससिरप्पमाणं घणंजण-वण्णं दीसति। णाविएण भणियं – एस पंचसेलदीवणगस्स धाराए ठितो वडरुक्खो। एसा णावा एतस्स ग्रहेण जाहित्ति, एयस्स परभागे जलावत्तो। तुमं किंचि संबलं घेत्तु दक्खो होउं वडसाल विलग्गेजसि । अहं पुण सह णावाए जलावत्ते गच्छीहामि। तुमं पुण जाहे जल वेलाए उग्रत्तं भवति ताहे णगधाराए णगं आरुभित्ता परतो पच्चोरुभित्ता पंचसेलयं दीवं जत्थ ते अभिप्पेयं तत्थ गच्छेजसु । अण्णे भणंति - ( तुम एत्थ वडरुक्खे प्रारूढो ताव अच्छसु, जाव उ संज्झावेलाए महंता पक्खिणो आगमिष्यंति पंचसेलदीवातो। ते राती वसित्ता पभाए पंचसेलगदीवं गमिस्संति। तेसिं चलणविलग्गो गच्छेज्जसु। ) जाव य सो थेरो एवं कहेति ताव संपत्ता वडरुक्खं णावा । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy