SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ भाध्यगाथा ३१७६-३१ दशम उद्देशकः १३४ मण-वयण-कायगुत्तो, दुच्चरियाति व णिच्चमालोए । अहिकरणे तु दुरूवग, पज्जोए चेव दुमए य ॥३१७६।। मणेणं वायाए कारण य गुत्तो भवति । गुत्तीणं उदाहरणा जहा 'प्रावस्सए' । जंकि चि मूलगुणे उत्तर गुणेसु समितीसु गुत्तीसु वा उदुबद्ध वासासु य दुच्चरियं तं वासासु खिप्पं पालोएयव्वं । ___ इयाणि - "अधिकरण" त्ति - अधिकरणं कलहो भण्णति, तं च जहा 'चउत्थोडेसे' वणियं तहा इहावि सवित्यरं ददुव्वं । तं च ण कायव्वं, पुव्वुप्पणं च ण उदीरिय वं । पुवुप्पण्णं जइ कसायुक्कडताए न खामितं तो - पज्जोसवणासु अवस्सं विप्रोसवेयव्वं । अधिकरणे इमे दिटुंता दुरूवगामोवलक्खियं, पज्जोतो, दमो य ।।३१७६॥ तत्थ “दुरूवग"त्ति उदाहरणं - पायरियजणवयस्स अंतग्गामे एक्को कुभारो। सो कुडगाणं भंडि भरिऊण पच्चंतगा दुरूतगं णामयं गतो । तेहिं य दुरूतगव्वेहिं गोहेहिं एगं बइल्लं हरि उकामेहि भण्णति - एगवतिल्लं भंडि, पासह तुम्भे वि डमंतखलहाणे । हरणे ज्झामण भाणग, घोसणता मल्लजुद्धसु ॥३१८०॥ “भो भो पेच्छह इमं अच्छेरं, एगेण बइल्लेण भंडी गच्छति"। तेण वि कुभकारेण भणिय"पेच्छह भो इमस्स गामस्स खलहाणाणि डझति"। अतिगया भंडी गाममज्झे ठिता । तस्स तेहिं दुरूवगव्वेहि छिदं लभिऊण एगो बइल्लो हडो। विक्कयं गया कुलाला, ते य गामिल्लया जातिता - देह बइल्लं । ते भणंति - तुमं एक्केण चेव बइल्लेण आगयो । ते पुणो जातिता। जाहेण देति ताहे. सरयकाले सव्वधण्णाणि खलधाणेसु कतानि, ताहे अग्गी दिण्णो । एवं तेण सत्त वरिसाणि झामिता खलघाणा। ताहे अट्ठमे वरिसे दुरूवगगामेल्लएहि मल्लजुद्धमहे वट्टमाणो भाणगो भणितो - धोसिहि भो जस्स अम्हेहि अवरद्ध तं खामेमो, जं च गहियं तं देमो, मा अम्ह सस्से दहउ । ततो भाणएण उग्घोसियं ॥३१८०॥ ततो कुभकारेण भाणगो भणितो भो इमं घोसेहि अप्पिणह तं बइल्लं, दुरूवगा तस्स कंभकारस्स । मा भे डइहिति धण्णं, अण्णाणि वि सत्त वरिसाणि ॥३१८१॥ भाणगेण उग्धोसियं तं । तेहि दुरूवगव्वेहि सो कुभकारो खामितो। दिण्णो य, से बइल्लो । इमो य से उवसंहारो जति ता तेहि असंजतेहि अण्णाणीहिं होतेहिं खामियं तेण वि खमियं, किमंग पुण संजएहिं नाणीहिं य। कयं तं सव्वं पजोसवणाए खामेयव्वं च, एवं करंतेहिं संजमाराहणा कता भवति ॥३१८१॥ अहवा - इमो दिटुंतो पजोरो ति - चंपा अणंगसेणो, पंचऽच्छर थेर नयण दुम वलए । विह पास णयण सावग, इंगिणि उववाय णंदिवरे ॥३१८२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy