SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ २३४ सभाष्य-चूणिके निशीथसूत्रे [ सूत्र-४३ लेवेण विणा। तम्हा घेत्तवाणि । छारो गहितो एककोणे घणो कजति । जति ग कज्जं तलियाहि तो विगिचिज्जंति । अह कज्जं ताहि तो छारपंजस्स मज्झ ठविजति । पणयमादि-संसजणभया उभयं कालं तलियाडगलादियं च सव्वं पडिलेहंति । लेवं संजोएत्ता अप्पडिभुजमाणभायणहेढा पुप्फगे कीरति, छारेण य उग्गुंठिज्जति, सह भायणेण पडिलेहिजति, अह अपडिभुज्जमाणं भायणं णत्थि ताहे भल्लगं लिपिऊण पडिहत्थं भरिज्जति । एवं काणइ गहणं काणइ वोसिरणं काणइ गहणधरणं ॥३१ : ५।। “दव्वट्ठवणा' गता। इयाणिं "'भावट्ठवणा" इरिएसण भासाणं मणवयसा कायए य दुच्चरिते। अहिकरणकसायाणं, संवच्छरिए वि श्रोसवणं ॥३१७६॥ इरियासमिती एसणासमिती भासासमिती एतेसि गहणे - प्रायाण-णिखेवणासमिती परिठ्ठावणियासमितीय गहियातो । एतासु पंचगु वि समितीसु वासासु समिएण भवियव्वं । ____ एवं उक्ते चोदगाह - "उबद्धे कि असमितेण भवितव्वं ? जेण वासासु पंचसु वि समितीसु उवउत्तेण भवियव्वमिति भणम् ?" आचार्याह - कामं तु सव्वकालं, पंचसु समितीसु होति जतियव्वं । वासासु अहीकारो, बहुपाणा मेदिणी जेणं ।।३१७७|| "कामं तु" । काममवघृतार्थे, यद्यपि सर्वकाल समितो भवति तहावि वासासु विसेसेण अहिकारो कीरइ जेणं तदा बहुपाणा मेदिणी अागासं च । मेदिणि त्ति पुढयी एवं ताव सब्बासि सामणं भणिय।।३१७७।। इदाणि एवकेक्काए समितीए दोसा भणंति - भासणे संपातिवहो, दुण्णेश्रो णेहछेदु ततियाए । इरितचरिमासु दोसु य, अपेह अपमज्जणे पाणा ॥३१७८॥ "भासणे" त्ति भासासमितीते असमियस्स असमंजसं भासमाणस्स मक्खिगातिसंपातिमाण मुहे पविसंताण वधो भवति, प्रादिग्गहणातो पाउवकायफुसिता सचित्तपुढविरतो सचित्तवायो य मुहे पविसति । ___ "ततिया" एसणासमिती पडिक्कमणऽज्झयणे सुत्ताभिहिताणुक्कमेण वासासु उवउत्तस्स वि विराहणा, किं पुण अणुवउत्तस्स । उदउल्लपुरेकम्माणं च हत्थमत्ताणं णेहच्छेदं दुवखं जाणंति स्निग्धकालत्वात् दुर्जेयो दुविज्ञेय आउक्काइयच्छेदो परिणती - अचित्तो भवतीत्यर्थः । "इरिए" त्ति - इरियासमितताए अगुवउत्तो छज्जीवणिक्काए विराहेति । ___ "चरिमासु दोसु" ति - प्रायःणणिक्वेवणासमिती पारिट्ठावणियासमिती य, एतामो दो चरिमायो। एयातु अणुवउत्तो जइ पडिलेहणपमज्जणं ण करेति दुप्पडिलेहिय-दुप्पमज्जियं वा करेति ण पमति वा, एयासु वि एवं छज्जिवणिकायविराहणा भवति । पंच समितीग्रो उदाहरणाप्रो जहा प्रावस्सए ॥३१७८।। १गा० ३१४०। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy