SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ १३६ सभाष्य-चूणिके निशीथसूत्रे [ सूत्र-४३ अह सड्ढा णिब्बंधेण भणेज्ज ताहे ते वत्तव्वा - "जया गिलाणाति कज्जं भविस्सति तया घेच्छामो, बाल-वुड्ढ-सेहाण य बहूणि कज्जाणि उप्पज्जति, महंतो य कालो अच्छियव्वो, तम्मि उप्पणे कज्जे घेच्छामो" ति । ___ ताहे सड्ढा भणंति - अम्ह घरे अत्यि वित्तं विगतिदव्वं च पभूतमत्थि, जाविच्छा ताव गेहह, गिलाणकज्जे वि दाहामो", एवं भणिता संचइयं पि गेहति । गिण्हंताण य अवोच्छिण्णे भावे भणंति - अलाहि पजतं । सा य गहिता बाल-वुड्ड-दुब्बलाणं दिज्जति, बलिय-तरुणाणं ण दिजति । एवं पसत्थविगतिग्गइणं ।।३१६६।। विगतीए गहणम्मि वि, गरहितविगतिग्गहो व कज्जम्मि । गरहा लाभपमाणे पञ्चयपावप्पडीघातो ॥२१७०॥ मह-मज-मंसा गरहियविगतीणं गहणं आगाढे गिलाणकज "गरहालाभपमाणे" ति गरहंतो गेण्हति, अहो ! अकज्जमिणं किं कुणिमो, अण्णहा गिलाणो ण पण्णप्पइ, गरहियविगतिलाभे य पमाणपत्तं गेहंति, जो अपरिमितमित्यर्थः, जातिता गिलाणस्स उवउजति तंमत्ताए घेप्पमाणीए दातारस्स पच्चयो भवति, पावं अप्पणो अभिलासो तस्स य पडिघाप्रो कमो भवति, पावदिट्ठीणं वा पडिघाप्रो कमो भवति, सुवत्तं एते गिलागट्ठा गेहंति ण जीहलोलयाए त्ति ॥३१७०।। एवं विगतिट्ठवणा गता। इयाणि "संथारग" त्ति दारं - कारणे उडुगहिते उज्झिऊण गेण्हंति अण्णपरिसाडि । दाउं गुरुस्स तिण्णि उ, सेसा गेण्हंति एक्केक्कं ॥३१७१॥ उडुबद्धकाले जे संथारगा कारणे गहिता ते वोसिरित्ता अण्णे संयारगा अपरिसाडी वासाजोग्गे गेण्हंति, गुरुस्स तिणि दाउं णिवाते पवाते शिवायपवाए । सेसा साधू महाराइणिया एक्केवक गेहंति ।।३१७१॥ इयाणि "२मत्तए" त्ति दारं - उच्चारपासवणखेलमत्तए तिण्णि तिण्णि गेहंति । संजमाएसट्ठा, भिज्जेज्ज व सेस उज्झति ।।३१७२।। वरिसाकाले उच्चारमत्तया तिष्णि, पासवणमत्तया तिण्णि, तिण्णि खेलमत्तया । एवं णव घेत्तव्वा। इम कारणं - जं संजमणिमित्तं वरिसंते एगम्मि वाहडिते बितिएसु कज्जं करेति, असिवादिकारजिएसु प्रजायकारणिसु वा पाएसिए आगतेसु दलएज्जा, सेसेहि अप्पणो कज्ज करेंति। एगमादिभिणण वा मेसेहि कज्ज करेंति । (एस सा) जे उडुबद्धगहिया ते उज्झति । उभयो काल पडिलेहणा कजति । दिया रातो वा प्रवासंते जति परिभुजंति तो मासलहुं, जाहे वासं पडति ताहे परि जति, जेण अभिग्गहो गहितो सो परिट्ठवेति, उल्लो ण णिक्विवियव्यो, प्रारिणयसेहाणं ण वाइजति ॥३१७२।। “मत्तए" ति गयं । इयाणि "3लोए" त्ति - धुवलोओ य जिणाणं, णिच्चं थेराण वासवासासु । असहू गिलाणस्स व, तं रयणिं तू णतिक्कामे ॥३१७३।। १ गा० ३१६६ । २ गा० ३१६६ । ३ गा० ३१६६ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy