SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा ३१६४ - ३१६६ ] दशम उद्देशक: जो उडुबद्धितो आहारो सो प्रोसवेयव्त्रो प्रोसारेयन्त्रो - परित्यागेत्यर्थः । जइ से भावस्सगपरिहाणी ण भवति तो चउरो मासा उववासी प्रच्छउ । श्रहण तरति तो चत्तारि मासा एगदिवसूणा, एवं तिष्णि मासा प्रच्छित्ता पारेउ. एवं जइ जोगपरिहाणी तो दो मासा अच्छउ, मासं वा, भ्रतो परं दिवसहाणी, जाव दिदिणे आहारेउ जोगवुड्ढीए । इमा जोगवुड्ढी जो नमोक्कारइतो सो पोरसीए पारेउ, जो पोरिसितो सो पुरिमड्ढे पारेउ, जो पुरिमद्दत्तो सो एक्कासणयं करेतु । एवं जहाससीए जोगवड्ढी कायव्वा । किं कारणं ? वासासु चिक्खल्लचिलिविले दुक्खं भिक्खागहणं कज्जति, सण्णाभूमि च दुक्खं गम्मति, थंडिला हरियमातिएहिं दुव्विसोझा भवंति । " आहारट्ठवण" त्ति गयं । इदाणि ""विगतिट्ठवण" त्ति दारं - " संचइय" त्ति पच्छद्ध । विगती दुविहा - संचतिया श्रसंचितिया य । तत्थ असंचइया खीरं दधी मंसं णवणीय, केति भोगाहिमगा य सेसा उ घय-गुल-मधुमज्ज-खज्जगविहाणा व संचतिगाम्रो । तत्थ मधु-मंस मज्जविहाणा य अप्पसत्याश्रो, सेसा खीरातिया पसत्थाम्रो । पसत्यासु वा कारणे पमाणपत्तासु घेष्यमाणासु दव्वविवड्डी कता भवति ।। ३१६७ ॥ णिक्कारणे अण्णतरविगतीगहणे दोष उच्यते कुदेवत्तं च । - १३५ विगतिं विगतभीतो, वियतिगयं जो उ भुंजए भिक्खू । विगत विगतिसहावा, विगती विगतिं बला नेइ ||३१६८ ॥ विगति खीरातियं । विभत्सा विकृता वा गती विगती, साय तिरियगती गरगगती कुमाणुसतं अहवा विविधा गती संसार इत्यर्थः । अहवा - संजमो गती, असंजमो विगती, तस्स भीतो । "विगतिगमं" त्ति विगतिप्रतिकारमित्यर्थः । विगती या जग्मिवा दव्वे गता तं विगतिगतं भण्णति तं पुण भत्तं पाणं वा । जो तं विगति विगतिगतं वा भुंजति तस्स इमो दोसो - "विगती विगतिसभाव" त्ति, खीरातिया भुत्ता जम्हा संजमसभावातो विगतिसभावं करेति, कारणे कज्जं उवचरिता पढिज्जति, विगती विगतिसभावा । अहवा - विगयसभावा, विकृतस्वभावं विगतसभाव वा जो भुजति तं सा बला णरगातियं विगत ति पयतीत्यर्थः । जम्हा एते दोसा तम्हा विगतीतो णाहारेयव्वातो उडुबद्धे, वासासु विसेसेण । जम्हा साधारणे काले प्रतीत्रमोहुम्भवो भवति, विज्जुगज्जियाइएहि य तम्मि काले मोहो दिप्पति । कारणे - बितियपदेण - गेव्हेज्जा श्राहारेज्ज वा गेलाणो वा ग्राहा रेज्ज । एवं प्रायरिय बाल- वुड्ढ दुब्वलस्स वा गोवरगट्ठा घेप्पेज्जा ||३१६८|| अधवा - सड्ढा णिब्बंघेण णिमंतेज्जा पसत्याहिं विगतीहि तत्थिमा विधी. पसत्थविगतिंग्गहणं, तत्थ वि य असंचय उ जा उता । संचतिय ण गेण्हंती, गिलाणमादीण कज्जट्ठा ||३१६६॥ Jain Education International सत्य विगतीतो खीरं दहि णवणीयं घयं गुलो तेल्ल ओगाहिंगं च प्रप्पसत्थाम्रो महु-मज्ज-मंसा । प्रायरिय बाल-वुड्ढाइयाणं कज्जेसु पसत्था असंचइयाओ खीराइया घेप्पति, संचतियाप्रो घयाइया ण घेप्पति, तासु खीणासु जया कज्जं तया ण लब्भति, तेण तातो ण घेणंति । १ गा० ३१६६ । For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy