SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ समाष्य-बूणिके निशीथसूत्रे [ सूत्र-४३ गामो, एवं छदिसि पि गामाण संभवो भवति । प्रातिग्गहणातो अण्णो वि जो एरिसो पव्वतो भवति तस्स वि छदिसामो संभवति । सेसेसु पलातेसु उदिसं पंचदिसं घ भवति । सम्भूपीए वा णिव्वापारण चउद्दिसि संभवति ॥३१६३॥ वावायं पुण पडुच्च - तिण्णि दुवे एक्का वा, वाषाएणं दिसा हवति खेत्ते । उज्जाणाउ परेणं, छिण्णमडंबं तु अखत्तं ॥३१६४॥ एगदिसाए वाघाते तिसु दिसासु खेत्तं भवति, दोसु दिसासु वाघाते दो दिसासु खेत्तं भवति, तिसु दिसास वाघाते एगदिसं खेत्तं भवइ । को पुण वाघातो? महाडवी पव्वतादिविसमं वा समुद्दादि जलं वा, तेहिं कारणेहि तापो चउदिसाम्रो रुदाओ, जेण ततो गामगोकुलादी गत्थि । जं दिसं वाघातो तं दिसं प्रमुगुज्वाणं जाव खेतं भवइ । परमो मखेत्तं जं छिण्णमंडवं तं मखेत्तं । छिण्णमंडवं णाम जस्स गामस्स णगरस्स वा उग्गहे सव्वासु दिसासु अण्णो गामो गत्थि गोकुलं वा तं छिण्णमंडवं. तं च अखत्तं भवति ।।३१६४॥ णतिमातिजलेसु इमा विही - दगंघतिष्पि सत्त व, उडुवासासु ण हगंति ते खेतं । चउरहाति हणंती, जंघद्धक्को वि तु परेण ॥३१६॥ दगघट्टो णाम जत्थ प्रद्धजंघा जाव उदगं । उदुर तिष्णि दमसंघट्टा खेत्तोवघातं ण करेंति, ते भिक्खायरियाए गयागएण छ भवंति, ण हणंति य खेत्तं । वासासु सत्त दगसंघट्टा ण हणन्त खेतं, ते गतागतेण चोहस । उडुब चउरो दगसंघट्टा उवहणंति खेत्तं, ते गयागतेण अट्ठ । वासासु अट्ट दगसंघट्टा उवहणंति खेतं, ते गतागतेण सोलस । जत्य जंघद्धातो परतो उदगं तेण एगेण वि उडुबद्ध वासासु उवहम्मति खेतं, सो य लेवो भणति ॥३१६।। गता खित्तट्ठवणा। इयाणि ""दव्वट्ठवणा" दवट्ठवणाहारे, विगती चार मत्तए लोए। सञ्चित्ते अच्चित्ते, वोसरणं गहणधरणादी ॥३१६६॥ पाहारे, विगतीसु, संथारगो, मत्तगो, लोयकरणं, सचित्तो सेहो, डगलादियाण य प्रचित्ताणं उडुबद्ध गहियाणं वोसिरणं, वासावासपाउग्णाण संथारादियाण गहणं, उडुबद्ध वि गहियाण वत्थपायाकीण धरणं डगनगादियाण य कारणेण ॥३१६६॥ तत्थ - "प्राहारे" त्ति पढमदारं अस्य व्याख्या - पुवाहारोसवर्ण, जोगविवड्ढी य सत्तिो गहणं । संचइयमसंचइए, दव्वविवड्ढी पसत्याओ ॥३१६७॥ गा० ३१४०।२ पा० ३१६६। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy