SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा ३१५५-३१६३ ] अहवा - इमे कारणा - कायभूमी संथारए य संसत्तं दुल्लभे भिक्खे | एएहिं कारणेहिं, अप्पत्ते होति णिग्गमणं ॥ ३१५६ ॥ दशम उद्देशकः काइयभूमी संसत्ता, संथारगा वा संसत्ता, दुल्लभं वा भिक्खं जातं, श्रायपरसमुत्थेहि वा दोसेहि महोदो जाओ, सिवं वा उपपण्णं एतेहि कारणेहिं अप्पत्ते णिग्गमणं भवति ।। ३१५६ ।। इक्ते निग्गमो इमेहिं कारणेहिं - उप्पाडिव वासं न उबरमती, पंथा वा दुग्गमा सचिक्खिला । एएहिं कारणेहिं, इक्कते होइ णिग्गमणं ॥ ३१६०॥ इक्कते वासाकाले वासं नोवरमइ, पंथो वा दुग्गमो, प्रइजलेण सचिक्खल्लो य एवमाइएहिं कारणेहिं चउपाडिवर इक्कते णिग्गमणं ण भवति ।। ३१६०॥ ग्रहवा इमे कारणा - सिवे ओमोरिए, रायदुट्टे भए व गेलण्णे | " एतेहिं कारणेहिं, अक्कते होय निग्गमणं ॥ ३१६१ ॥ इयाणि खेत्तठवणा - बाहि प्रसिवं ओमं वा, बाहि वा रायदुट्ठ, बोहिगादिभयं वा श्रगाढं श्रागाढकारणेण वा ण णिग्गच्छति । एतेहि कारणेहि चउपाडिवए अतिक्कते प्रणिग्गमणं भवति ।। ३१६१ ।। एसा कालठवणा । 1 उभयो विद्धजोगण, अद्धकोसं च तं हवति खेत्तं होति सकोसं जोयण, मोत्तूर्ण कारणज्जाए ॥ ३१६२ ॥ "उभयो” त्ति पुत्रावरेण, दक्खिणुत्तरेण वा । ग्रहवा उभप्रति सव्व समंता । अद्धजोधणं सह प्रद्धकोसेण एगदिसाए खेत्तपमाणं भवति । उभयतो विमेलितं गतागतेण वा सकोसजोयणं भवति । प्रववायकारणं मोत्तूण एरिस उम्सग्गेण खेत्तं भवइ । तं वासासु एरिस खेत्तठवणं ठवेइ - क्षेत्रावग्रहं गृण्हातीत्यर्थः ।। ३१६२ ।। सो य खेत्तावग्गहो संववहारं पहुच छद्दिसि भवति । जत्रो भण्णति १३३ उड्डम तिरियम्मिय, सक्कोसं हवति सव्वतो खेत्तं । इंदपदमादिए, छद्दिसि सेसेसु च पंच || ३१६३॥ Jain Education International उड्डु, ग्रहो, पुण्वादीयाम्रो य तिरियदिसाओ चउरो, एतासु छसु दिसासु गिरिमज्झट्ठिताण सव्वतो समंता सकोसं जोयणं खेत्तं भवति । तं च इंदपयपव्त्रते छद्दिसि संभवति । इंदपयपव्वतो गयग्गपव्वतो भति । तस्स उवरि गामो, अधेवि गामो, मज्झिमसेढीए वि गामो । मज्झिमसेढी ठिताण य चउद्दिसं पि १ गा० ३१४० । For Private & Personal Use Only - www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy