SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ १३२ सभाष्य-चूणिके निशीथसूत्रे [सूत्र-४३ पण्णासा पाडिज्जति, चउण्ह मासाण मझो. ततो उ सत्तरी होइ, जहण्णो वासुवग्गहो ॥३१५॥ इय इति उपप्रदर्शने, जे प्रासाढचाउम्मासियातो सवीसतिमासे गते पज्जोसवेंति तेसि सत्तरि दिवसा जहण्णो वासकालोग्गहो भवति । कहं सत्तरी ? उच्यते - चउण्हं मासाणं वीसुत्तरं दिवससयं भवति - सवीसतिमासो पण्णासं दिवसा, ते वीसुत्तरसयमज्झायो सोहिया, सेसा सत्तरी । जे भद्दवयबहुलदसमीए पज्जोसति तेसि असीतिदिवसा मज्झिमो वासकालोग्गहो भवति । जे सावणपुण्णिमाए पजोसविति तेसि णउति चेव दिवसा मज्झिमो चेव वासकालोग्गहो भवति । जे सावण बहुलदसमीए पजोसवेति तेसि दसुतरं दिवससयं मज्झिमो चेव वासकालोग्गहो भवति । जे मासाढपुण्णिमाए पजोसविति तेसि चीसुत्तरं दिवससयं जेट्ठो वासुग्गहो भवति । सेसंतरेसु दिवसपमाणं वत्तम्वं । एवमादिपगारेहिं वरिसारत्तं एगखेत्ते अच्छिता कत्तियचाउम्मासियपडिवयाए अवस्सं णिग्गंतव्वं । मह मग्गसिरमासे वासति चिक्खल्लजलाउला पंथा तो अबवातेण एक्कं उक्कोसेणं तिणि वा - दस राया जाव तम्मि खेत्ते अच्छंति, मार्गसिरपौर्णमासीयावदित्यर्थः । मम्गसिरपुण्णिमाए जं परत्तो जति वि सचिखल्ला पंथा वासं वा गाढं अणुवरयं वासति जत विप्लवतेहि तहावि अवस्सं णिगंतव्वं । ग्रहण णिग्गच्छंति तो चउगुरुगा। एवं पंचमासितो जेट्ठोग्गहो जातो ॥३१५५॥ काउण मासकप्पं, तत्थेव ठियाण तीतमग्गसिरे । सालंबणाण छम्मासिओ उ जेट्ठोग्गहो भणितो ॥३१५६॥ जम्मि खेते कतो आसाढमासकप्पो, तं च वामावासपाउग्गं खेत्तं, अण्णम्मि प्रलद्धे वासपाउग्गे खेते जत्थ प्रासाढमासकप्पो कतो तत्थेव वासावास ठिता. तीसे वासावासे चिखल्लाइएहि कारणेहि तत्येव मग्गसिरं ठिता, एवं सालंबणाण कारणे अववातेण छम्मासितो जेट्ठोग्गहो भवतीत्यर्थः ॥३१५६।। जइ अत्थिं पयविहारो, चउपडिवयर्याम्म होइ णिग्गमणं । अहवा वि अणितस्स, आरोवणा पुन्वनिद्दिट्टा ॥३१५७॥ वासाखेत्ते णिविग्घेण चउरो मासा अच्छिउँ कत्तियचाउम्मासं पडिक्कमिडं मग्ग:सरबहुलपाडवयाए णिग्गंतव्वं एस चेव चउपाडिवो । चउपाडिवए अणिताणं चउलहुगा पच्छित्तं । अहवा - प्रणिताण । अविसद्दातो एसेव चउलहु सवित्थारो जहा पुत्वं वणिो णितीयसुत्ते संभोगसुत्ते वा तहा दायव्वो ॥३४५७॥ चउपाडिवए अप्पत्ते प्रतिक्कते वा णिते कारणे निहोसा। तत्थ प्रपत्ते इमे कारणा राया कुंथू सप्पे, अगणिगिलाणे य थंडिलस्सऽसती । एएहिं कारणेहिं, अप्पत्ते होइ णिग्गमणं ॥३१५८॥ राया दुट्ठो, सप्पो वा वसहि पविट्ठो, कुंथूहि वा वसही संसत्ता, अगणिणा वा वसही दड्डा, गिला. णस्स पडिचरणट्टा, गिलाणस्स वा मोसहहेडं, पंडिलस्स वा असतीते, एतेहि कारणेहि अप्पत्ते चउपाडिवए जिग्गमणं भवति ॥३१५८।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy