SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा ३१५२-३१५४ । दशम उद्देशकः ११ ण वट्टति । सवीसतिराते मासे पुण्णे मांत बासखेत ण लन्मति तो रुक्खहेल्दा वि पज्जोसवेयव्वं । तं च पुण्णिमाए पंचमीए दसमीए एवमादिपव्वेसु पज्जोसवेयव्यं णो अपव्वेतु । सीसो पुच्छति "इयाणिं कहं चउत्थीए - पपव्वे पज्जोसविज्जति " पायरियो भणति - "कारणिया चउत्थी प्रज्जकालगायरिएण पवत्तिया। कहं ? भण्णने कारणं - कालगायरियो विहरतो 'उज्जेणि' गतो। तत्य वासावासं ठिमो । तत्य णगरीए 'बलमितो राया । तस्स कणिट्ठो भाया 'माणुमित्तो' जुवराया। तेसि भगिणी 'माणुसिरी' णाम । तिसे पुत्तो 'बलमाण' णाम । सो पगितिमद्दविणीययाए साहू पज्जुवासति । प्रायरिएहिं से धम्मो कहितो - पडिबद्धो 'पव्याविनो य । तेहि य बलमित्त-माणमित्तेहि ट्रेहिं कालगज्जो पज्जोसविते णिव्विसतो कतो। केति आयरिया भणंति-जहा बलमित-भाणुमित्ता कालगायरियाणं भागिणेज्मा भवंति। "माउलो" ति का महंतं प्रायरं करेंति, अम्भुट्ठाणादियं । तं च पुरोहियस्स अप्पत्तिय, मणाति व एस सुट्टपासंडो, वेतादिबाहिरो, रणो अग्गतो पुणो पुणो उल्लालो पायरिएण णिपिट्ठप्पसिणवागरणो कतो। ताहे सो पुरोहितो मारिपस्स पदुटो रायाणं प्रणुलोमेहिं विप्परिणामेति । एते रिसितो महाशुभावा, एते बेण पहेणं पच्छति तेण पहेणं जति रणो जणो गच्छति पताणिं वा प्रक्कमह तो असिवं भवति, तम्हा विसज्जेहि, ताहे विसज्जिता। अण्णे भणंति - रणा उवाएण विसज्जिता। कहं ? सबम्मि गरे फिल रण्णा प्रणेसणा कराविता, ताहे से णिग्गता । एवमादियाण कारणाण अण्णतमेण जिग्मता विहरता "पतिढाणं" मगर तेण पट्टिता । पतिद्वाणसमणसंघस्स य प्रज्जकालगेहिं संदिटुं- जावाहं मागच्छामि ताव तुब्भेहिं णो पज्जोसक्यिव्वं । तत्थ य 'सायवाहणो' राया सावतो. सो य कालगज्जं एंत सोउणिग्गतो अभिमुहो समणसंघो य, महाविभूईए पविट्ठो कालगज्जो। पवितुहिं य भणियं - "भद्दवयसुद्ध पंचमीए पज्जोसविज्जति", समणसंघेण पडिवणं । ताहे रण्णा भणियं - तद्दिवसं मम लोमाणुवत्तीए इंदो प्रणुजाएयत्रो होहोति, साहूचेतिते ण पज्जुवासेस्सं, तो छट्ठीए पज्जोसवणा कज्जउ । प्रायरिएहिं भणियं - ण वट्टइ मतिकामेउं । ताहे रण्णा भणियं - प्रणागयं चउत्थीए पज्जोसचिज्जति । प्रायरिएण भणियं - एवं भवउ । ताहे चउत्थीए पज्जोसवियं । एवं जुगप्पहाणेहिं चउत्थी कारणे पवत्तिता। सच्चेवाणुमता सन्वसाधूर्ण। रणा प्रतेपुरियायो भणिता - तुन्भे प्रमावासाए उववासं काउं पडिवयाए सव्वखज्जभोजविहीहि साधू उत्तरपारणए पडिलाभेत्ता पारेह, पज्जोवसणाए प्रट्ठमं ति काउं पडिवयाए उत्तरपारणयं भवति, तं च सबलोगेण वि कय, ततो पभिति 'मरहट्ठविसए' “समणपूय" त्ति छणो पत्तो ॥३१६ इयाणि पंचगपरिहाणिमधिकृत्य कालावग्रहोच्यते - इय सत्तरी जहण्णा, असति नउती दसुत्तरसयं च । जति वासति मग्गसिरे, दसरायं तिनि उक्कोसा ॥३१५४॥ १ राजपुत्रत्वात्। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy