SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ १३० सभाष्य-चूर्णिके निशीथसूत्रे [ सूझ-४३ एवं संदिग्धं कियत्कालं वक्तव्यं ? उच्यते . वीसतिरायं, सवीसतिरायं मासं। जति अभिवडियवरिसं तो वीसतिरात जावं अणभिमाहियं । अह चंदवारसं तो सवीसत्तिरायं मासं जावः अणभिग्गहियं भवति । "तेणं" त्ति तत्कालात परतः अप्पणो, अभिरामुख्येन गृहीतं अभिगृहीतं, इह व्यवस्थितिः इति, गिहीण य पुच्छंनाण कहेंति - "इह ठितामो वरिसाकालं" ति ॥३१५१॥ किं पुण कारणं वीसतिराते सवीसतिराते वा मासे वागते अप्पणो अभिग्गहियं गिहिणातं वा कति, प्रारतो ण कहेंति ? उच्यते - असिवाइकारणेहिं, अहव न वासं न सुट्ठ पारद्ध । अहिवड़ियम्मि वीसा, इयरेसु सवीसतीमासो ॥३१५२॥ कयाइ असिवं भवे, प्रादिग्गहणातो रायदुट्टाइ, वासावासं ण सुठ्ठ पारद्धं वासितुं, एवमादीहिं कारणेहिं जइ अच्छंति तो प्राणातिता दोसा । अह गच्छति तो गिहत्था भणंति - एते सव्वण्णुपुत्तगा ण किं चि जाणंति, मुसावायं च भासंति। "ठितामो" ति भणित्ता जेण णिग्गता लोगो वा मणेज्ज - साहू एत्यं वरिसारतं ठिता अवस्सं वासं भविस्सति, ततो धणं विक्किणंति, लोगो घरातीणि छादेति, हलादिकम्माणि वा संठवेति । अभिग्गहिते गिहिणाते य पारतो कए जम्हा एवमादिया अधिकरणदोसा तम्हा अभिवढियधरिसे वीसतिराते गते गिहिणातं करेंति, तिसु चंदवरिसे सबीसतिराते मासे गते गिहिणातं करेंति । . जत्थ अधिकमासो पडति वरिसे तं अभिवड्ढयवरिसं भण्णति । जत्थःण पडति तं चंदवरिसं । सो य अधिमासगो जुगस्स अते मज्झे वा भवति । जति अंते तो णियमा दोप्रासाढा भवंति । अह मज्झे तो दो पोसा। सीसो पुच्छति - 'कम्हा अभिवड्डियवरिसे वी.तिरातं, चंदवरिसे सवीसतिमासो ?" | उच्यते - जम्हा अभिवडियवरि से गिम्हे चेव सो मासो अतिक्कतो तम्हा वीसदिणा अभिग्गहियं तं कीरति, इयरेसु तीसु चंदवरिसेसु सवीसतिमासा इत्यर्थः ।।३१५२।। एत्थ उ पणगं पणगं, कारणियं जाव सवीसतीमासो। . सुद्धदसमीठियाण व, आसाढी पुण्णिमोसवणा ॥३१५३।। एत्थ उ प्रासाढे पुणिमाए ठिया डगलादीयं गेण्हंति, पज्जोसवणकप्पं च कहेंति पंचदिणा, ततो सावणबहुलपंचमीए पज्जोसति । खेत्ताभावे कारणे पणगे संवुड्ढे दसमीए पज्जोसर्वोत एवं पण्णरसीए । एवं पणगवुड्ढी ताव कजति-जाव-सवीसतिमासो पुण्णो सो य सधीसतिमासो च भद्दवयसुद्धपंचमीए युज्जति । अह प्रासाढसुद्धदसमीए - वासाखेत्तं पविट्ठा. अहवा - जत्थ प्रासाठमासकप्पो को तं वासपाउग्गं खेत्तं, अण्णं च णत्थि वासपाउग्गं ताहे तत्येव पज्जोसवेंति । वासं च गाढं अणुवरयं प्राढत्तं, ताहे तत्थेव पजोवसेंति । एवकारसीनो पाढवेउं डगलादीतं गेण्हंति, पज्जोसवणाकप्पं कहेंति, ताहे प्रासाढपुण्णिमाए पज्जोसवेति । एस उस्सग्गो। सेसकालं पज्जोसवेंताणं अववातो । अववाते वि सवीसतिरातमासाती परेण अतिक्कमेउं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy