SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा ३१४४-३१५१ ] दशम उद्देशक: १२६ "'एगाहं पंचाहं मासं च जहा समाहीए" अस्य व्याख्या - पडिमापडिवण्णाणं, एगाहो पंच होतऽहालंदे । जिण-सुद्धाणं मासो, णिक्कारणतो य थेराणं ॥३१४७॥ "जिण" त्ति जिणकप्पिया। सुद्धाणं" ति सुद्धपरिहारियाणं, एतेसि मासकप्पविहारो। गिव्वाघायंकारणाभावे ॥३१४७॥ वाघाते पुण थेरकप्पिया ऊणं अतिरित्तं वा मासं अच्छंति - ऊणातिरित्तमासा, एवं थेराण अट्ठ णायव्वा । इयरेसु अट्ठ रियितुं, णियमा चत्तारि अच्छंति ॥३१४८॥ एवं ऊणातिरित्ता थेराणं अट्ठ मासा णायव्वा । इतरे णाम पडिमापडिवण्णा पाहालंदिया विसुद्धपरिहारिया जिणकप्पिया य जहाविहारेण अट्ठ रीइतुं वासारत्तिया चउरोमासा सव्वे णियमा अच्छति॥३१४८॥ वासावासे कम्मि खेत्ते कम्मि काले पविसियव्वं अतो भण्णति - आसाढपुण्णिमाए, वासावासासु होइ ठायव्वं । मग्गसिरबहुलदसमी तो जाव एक्कम्मि खेत्तम्मि ॥३१४६॥ "ठायव्वं"त्ति उस्सग्गेण पज्जोसवेयन्वं, अहवा - प्रवेष्टव्यं, तम्मि पविट्ठा उस्सग्गेण कत्तियपुण्णिमं जाव अच्छंति । अववादेण मग्गसिरबहुलदसमी जाव ताव तम्मि एगलेते अच्छति । दसरायगहणातो अववातो दसितो - अणे वि दो दसराता अच्छेजा । अववातेण मागंसिरमासं तत्रैवास्ते इत्यर्थः ॥३१४६।। कहं पुण वासापाउग्गं खेतं पविसंति ? इमेण विहिणा - बाहिट्ठिया वसभेहिं, खेत्तं गाहेत्तु वासपाउग्गं । कप्पं कहेत्तु ठवणा, सावणबहुलस्स पंचाहे ॥३१५०॥ बाहिद्विय त्ति जत्थ प्रासाढमासकप्पो कतो, अण्णत्थ वा पासणे ठिता वाससामायारीखेत्तं वसहिं गाहेंति - भावयंतीत्यर्थः । प्रासाढपुण्णिमाए पविट्ठा, पडिवयाओ प्रारब्भ पंचदिणाई संथारग तण-डगल-च्छार-मल्लादीयं गेहंति । तम्मि चेव पणग रातीए पज्जोसवणाकप्पं कहेंति, ताहे सावणबहुलपंचमीए वासकालसामायारि ठवेंति ॥३१५०।। एत्थ उ अणभिग्गहियं, वीसति राई सवीसतिं मासं । तेण परमभिग्गहियं, गिहिणातं कत्तिो जाव ॥३१५१॥ "एत्यं" ति एत्थ प्रासाढपुणिमाए सावण ब्रहलपंचमीए वासपज्जोसविए वि अप्पणो अणभिग्गहियं । यहवा - जति गिहत्था पुच्छंति – 'अजो तुन्भे एत्थ वरिसाकालं ठिया अह ण ठिया ?", एवं पुच्छिएहिं "प्रणभिगहियं' त्ति संदिग्धं वक्तव्यं, इह अन्यत्र वाद्यापि निश्चयो न भवतीत्यर्थः । १ गा० ३१४४ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy