SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ १२८ सभाष्य-चूाणके निशीथसूत्रे [ सूत्र ४२-४३ कलनं कालः, कालज्जतीति वा कालः, कालसमूहो वा कालः, सो य समयादी, समयो पट्टसाडियाफाडणादिटुंतेणं सुत्ताएसेणं परवेयनयो। पातिगहणातो पावलिया मृहुत्तो पक्खो मासो उदू अयणं संवच्छरो जुगं एवमाइ एत्थ जं "पगयं" ति - अधिकार समयेन सिद्धतेन तमहं परूवेस्स । उदुबद्धियमासकप्पखेत्तातो पाउसे णिक्खमणं, वासाखेत्ते य पाउसे चेव पवेसं वोच्छ । वासाखेत्तातो सरए णिक्खमणं, उदुबदियखेते पवेसं सरए चेव वोच्छामि । अहवा - सरए णिग्गमणं पाउसे पवेस बोच्छ मीत्यर्थः ॥३१४३॥ ऊणातिरित्तमासे, अट्ठविहरिऊण गिम्ह-हेमंते । एगाहं पंचाहं, मासं च जहा समाहीए ॥३१४४॥ चत्तारि हेमंतिया मासा, चत्तारि गिम्हिया मासा, एते अट्ठ ऊणातिरित्ता वा विहरिता। कह विहरित्ता ? भण्णति -पडिमापडिवण्ण.णं एगाहो । महालदियाणं पंचाहो। जिणकप्पियाण सुद्धपरिहारियाण राण य मासो । जस्स जहां णाण-दसण-चरितसमाही भवति सो तहा विहरित्ता वासाखेत्तं उवेति ॥३१४४।। कहं पुण ऊणातिरित्ता वा उदुबद्धिया मासा भवंति ? तत्थ ऊणा काऊण मासकप्पं, तत्थेव उवागयाण ऊणा उ । चिक्खल्लवासरोहेण वा बितीए ठिता णं ॥३१४॥ जत्थ लेते प्रासाढमासकप्पो कतो तत्येव खेत्ते वासावासत्तेण उवगया, एवं ऊणा अट्ट मासा । प्रासाठमासे अनिर्गच्छता सप्त विहरणकाला भवंतीत्यर्थः । अधवा- इमेहिं पगारेहिं ऊणा अट्ठ मासा हवेज- सचिखल्ला पंथा, वासं वा अज्ज वि णोवरमते, णयरं वा रोहितं, बाहिं वा असिवादि कारणा, तेग मग्गसिरे सव्वे ठिया, अतो पोसादिया मासाढंता सत्त विरहणकाला भवंति ॥३१४॥ इयाणि जहा अतिरित्ता अट्ठ मासा विहारो तहा भण्णति - वासाखेत्तालभे, अद्धाणादीसु पत्तमहिगा तु । साधग-वाघातेण व, अप्पडिकमितुं जति वयंति ॥३१४६॥ प्रासाढे सुद्धवामावासमा खेतं मग्गतेहिं ण लद्धं तात्र जाव प्रासाउचाउम्मासातो परतो सवीसतिराते मासे प्रतिक्कते ललं, ताहे भद्दवया जोण्हस्सपंचमीए पज्जोसवंति, एवं णवमासा सवीसतिराता विहरणकालो दिट्ठो, एवं अतिरित्ता अट्ठ मासा । अहवा- साहू प्रदाणपडिवण्णा सत्यवसेणं प्रासाढचाउम्मासातो परेण पंचाहेण वा दसाहेण वा पक्खंण वा जाव वीसतिराते का मासे वासाखेतं पत्ताणं अतिरित्ता मट्ठ- मासा विहारो भवति । अहवा - वासवाघाए प्रणावुट्टीए प्रासोए कत्तिए णिग्गयाण अट्ठ अतिरित्ता भवंति । वसहिवाघाते वा कत्तियचाउम्मासिय मारतो चेध णिग्गया । अहवा- मायरियाणं कत्तियपोणिमाए परतो वा साहगं पक्वत्तं ण भवति, प्रणं वा रोहगादिक वि, एस वाघाय जाणिऊण कतियचाउम्मासिय अपडिमिय जया वयंति तता अतिरित्ता अड-मासा भवति ।।३१४६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy