SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा ३१४०-३१४३ ] दशम उद्देशकः १२७ इदाणि खेत्तठवणा खेत्तं तु जम्मि खेत्ते" त्ति । क्षेत्रं यत् परिभोगेन परित्यागेन वा स्थाप्यते, जम्मि वा खेत्ते ठवणा ठविज्जति सा खेतठवमा । सा य सामित्तकरण-अधिकरणेहिं एगत्त-पुहुत्तेहिं छन्भेया भाणियव्व।। इयाणि कालठवणा - .२काले कालो जहिं जो उ" ति । काले कालो एतेसु जहासंख इमे पदा - जाह जो उ", काले जहिं ठवणा ठविज्जति, कालो वा जो उ ठविज्जति सा कालठवणा । अद्ध इति कालो तत्थ वि सामित्तकरण-अधिकरणेहिं एगत्त-पुहुत्तेहिं छन्भेया भवति । भावे छन्भेया । सामित्ते-खेत्तस्स एगगामस्स परिभोगो, खेत्ताणं सीमातीणं मूलगामस्स पडिवसभगामस्स अंतरपल्लि याए या करणे खेत्तेण एगत्ते पुहुत्तेण, एत्थ ण किं चि संभवति । अधिकरणे - एगत्तं परं अद्धजोयणमेराए गंतु पाडयतए, पुहत्ते कारणे दुगादी अद्धजोयणे गंतुं पडियत्तए। कालस्स ठवणा उदुबद्धे जा मेरा सा वज्जिज्जति -- स्थाप्यतेत्यर्थः । कालाणं चउण्हं मासाणं ठवणा ठविज्जति, प्राचरणत्वेनेत्यर्थः । कालेणं पासाढपुण्णिमाकालेणं ठायति । कालेहि बहूहिं पंचाहेहिं गतेहि ठायंति । कालम्मि पाउसे ठायति । कालेसु कारणे प्रासाढपुणिमातो सवीसइमासदिवसेसु गतेसु ठायति । भावस्सोदतियस्स ठवणा, भावाणं कोह-माण-माया-लोभातीणं । अहवा - णाणमादीणं गहणं । अहवा - खाइयं भावं संकामंतस्स सेसाणं भावाणं परिवज्जणं भवति । .. भावेण णिज्जरटुताए एगखेत्ते ठायंति णो अडंति । भावेहि संगह-उवग्गह-णिज्जरणिमित्तं वा णो अडंति । भावम्मि खयोवसमिए खत्तिए वा ठवणा भवति । भावेसु गत्थि ठवणा । अहवा - खग्रोवसमिए भावे सुद्धातो भावातो सुद्धतरं भाव कमंतस्स भावेसु ठवणा भवति । एवं दवाति-ठवणा समासेण णिता ।।३१४२।। इयाणि एते चेव वित्थारेण भणीहामि । तत्थ पढमं कालठवणं भणामि । किं कारणं ? जेण एवं सुत्तं कालठवणाए गतं । एत्थ भणति - कालो समयादीयो, पगयं कालम्मि तं परूवेस्सं । णिक्खमणे य पर्वसे, पाउस-सरए य वोच्छामि ॥३१४३॥ १ गा० ३१४० । २ गा० ३१४० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy