SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ १२६ सभाष्य-चूणिके निशीथसूत्र [ सूत्र ४२-४३ ४ उदुबद्धिया वाससमीवातो जम्हा पगरिसेण प्रोसंति सबदिसामु परिमाणपरिच्छिन्नं तम्हा पज्जुस्सणा भण्णति । पज्जोसवणा इति गतार्थ । ५ वर्ष इति वर्षाकालः, तस्मिन् वासः वासावासः । ६ प्रथम प्राधं बहूण समवातो समोसरणं । ते य दो समोसरणा - एगं वासासु, बितियं उदुबद्ध । जतो पज्जोसवणातो वरिस प्राढप्पति अतो पढम समोसरणं भण्णति । ७ वासकप्पातो जम्हा अण्णा वासकप्पमेरा ठविज्जति तम्हा ठवणा भण्णति । - जम्हा उबद्ध पकं मासं खेनोगगनो भवति. वासावासाम चत्तारि मासा, सम्हा उदुबद्धियानो वासे उग्गहो जेट्ठो भवति । एषा व्यंजनतो नानात्वं, नत्वर्थतः ॥३१३६॥ एतेसिं एगट्ठियाणं एगं ठवणापदं परिगृह्यते तम्मि णिक्खित्ते सव्वे णिक्खित्ता भवंति - ठवणाए णिक्खेवो, छक्को दव्वं च दव्वणिक्खेवे । खेत्तं तु जम्मि खेत्ते, काले कालो जहिं जो उ ॥३१४०॥ ठवणाए छविहो णिक्खेवो तं जहा - णामठवणा ठवणठवणा दव्वठवणा खेत्तठवणा कालठवणा भावठवणा। णाम-टुवण-ठवणातो गयाो । दबढवणा दुविधा - प्रागमतो णो आगमतो य । प्रागमतो जाणए अणुवउत्ते। णो प्रागमतो तिविधा - तं जहा जाणगसरीरटुवणा भवियसरीरटुवणा जाणगसरीरभवियसरीरवतिरित्ता ॥३१४०॥ वतिरित्ता दव्वट्ठवणा इमा - श्रोदइयादीयाणं, भावाणं जो जहिं भवे ठवणा। भावेण जेण य पुणो, ठवेज्ज ते भावठवणा तु ॥३१४१॥ "दव्वं च दन्वणिक्खेवो" दवपरिमाणेन स्थाप्यमाना दब्वट्ठवणा भण्णति, च सद्दोऽणुकरिसणे, कि अणकरिसयति ? भण्यते - इमं दव्वं वा णिक्खिप्पमाणं, दव्यस्स वा जो निक्खेवो सा ठवणा भण्णति ।।३१४१। . . अस्येमा व्याख्या - सामित्ते करणम्मि य, अहिकरणे चेव होंति छन्भेया । एगत्त-पुहुत्तेहिं, दव्वे खेत्ते य भावे य ॥३१४२।। सामित्ते पडिवसभगामस्स अंतरपल्लियाए य, करणे खेतेण एगत्त-बहुमिते दव्वस्स ठवणा दवाण वा ठवणा दव्वठवणा । तत्थ दव्वस्स ठवणा जहा कोइ साहू एगसंथाराभिग्गहणं ठवेति - गृहातीत्यर्थः । दव्वाण ठवणा जहा- संथारगतिगपडोमारग्गहणाभिग्गहणं प्रात्मनि ठवेति । करणे जहा दब्वेण ठवणा, दव्वेहिं वा ठवणा । तत्थ दव्वेण प्रायंबिलदव्वेण चाउम्मासं जावेति। दव्वेहिं कूरकुसणेहि वा चाउम्मासं जावेति । अहवा - चउसु मासेसु एक्कं प्रायंबिल पारेत्ता सेसकालं अभत्तटुं करेति, एवमात्मानं स्थापयतीत्यर्थः । दव्वेहिं दोहिं आयंबिलेहिं चाउम्मासं जावेति । अधिकरणे दवे ठवणा, दव्वेसु वा ठवणा । तत्थ दव्वे जहा एगंगिए फलहिए मए सुवियब्वं, दव्वेसु अणे गंगिए संथारए मए सुवियव्वंति एवं छब्भेया । एगत्त-पुहर्तहिं दव्वे भणिता । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy