SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा ३१३१-३१३६] दशम उद्देशकः पंथं पडुच्च इमा जयणा - उत्तण-ससावयाणि य, गंभीराणि य जलाणि वज्जेत्ता। तलियारहिता दिवसं, अब्भासतरे च जे खेत्ते ॥३१३६॥ उद्धत्तणा उत्तणा दीर्घा तिणा जम्मि पंथे तेण ण गच्छे, सीहवग्यादिएहि ससावयाणि य तणाणि य जम्मि पंथे। अहवा-- मगरादिएहि ससावगा जला जम्मि पंथे, गंभीरा प्रस्थाधा जला जम्मि पंथे, एते पंथे वज्जेतो गच्छति । तलियारहिया अणुवाहणा, तं पि दिवसतो गच्छति न रात्री, जं च अभासतरं खेत्तं तं गच्छति ।।३१३६॥ जे भिक्खू अपज्जोसवणाए पज्जोसवेति, पज्जोसवेंतं वा सातिज्जति।।सू०॥४२।। जे भिक्खू पज्जोसवणाए ण पज्जोसवेइ, ण पज्जोसवेंतं वा सातिज्जति।।सू०॥४३॥ दो सुत्ता जुगवं वच्चंति । इमो सुत्तत्थो - पज्जोसवणाकाले, पत्ते जे भिक्खू णोसवेज्जाहि । अप्पत्तमतीते का, सो पावति आणमादीणि ॥३१३७॥ जे भिक्खू पज्जोसवणाकाले पत्ते ण पज्जोसवति । "अपज्जोसवणए' त्ति अपत्ते समतोते वा जो पज्जोसवति तस्स प्राणादिया दोमा चउगुरु पच्छित्तं ॥३१३७ । एस सुत्तत्थो। ॥इमा णिज्जुत्ती - पज्जोसवणाए अक्खराइ होंति उ इमाइं गोण्णाई । परियायवत्थवणा, पज्जोसवणा य पागइता ॥३१३८॥ परिवसणा पज्जुसणा, पज्जोसवणा य वासवासो य । पढमसमोसरणं ति य, ठवणा जेट्ठोग्गहेगट्ठा ॥३१३६॥ "पज्जोसवण" ति एतेसिं प्रक्खराणि इमाणि एगट्ठिता णि गोण्णणामाणि अट्ठ भवंति । तं जहा - परियायवत्थवणा, पज्जोसवणा य, परिवसणा, पज्जुमणा, वासावासो, पढमसमोसरणं, ठवणा, जेट्ठोग्गहो त्ति, एते एगट्टिता। १ एतेसिं इमो अत्यो - जम्हा पज्जोसवणादिवसे पव्वज्जापरियागो व्यपदिश्य - व्यवस्थाप्यते संखा- "एत्तिया वरिसा मम उवट्ठावियस्स" ति तम्हा परियायवत्थवणा भण्णति । २ जम्हा उदुढिया दव्व-खेत्त-काल मावा पज्जाया, एत्थ परि समंता प्रोविजंति -- परित्यजन्तीत्यर्थः, अण्णे य दख्वादिया वरिसकाल-पायोग्गा घेत्तुं प्रायरिज्जति तम्हा पज्जोसवणा भण्णति । “पागय" सि सव्वलोगपसिद्धेण पागतभिधाणेण पज्जोसवणा भण्णति । ३ जम्हा एगखेत्ते चत्तारि मासा परिवसंतीति तम्हा पग्विसणा भण्णति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy