________________
१२४
समाष्य-चूणिके निशीथसूत्र
[ सूत्र ४२-४३
मक्कोडग-उधेइमादी दट्ठठवा, सप्पो वा वसहीए ठितो, अणुरिकुयूहि वा वसही संसत्ता, गामो वा उहितो, वियारभूमि-णिसिहियस्स वा असइ ॥३१३०॥ एवमादि होज्ज वाघाउ त्ति ताहे इमं विहिपुव्वं चेव करेंति -
मूलग्गामे तिणि उ, पडिवसभेसु वि य तिण्णि वसधीओ।
ठायंते पडिलेहा, वियारवाषायमायट्ठा ॥३१३१॥
मूलग्गामो जत्थ साधवो ठिता तम्मि गामे तिष्णि वसहीयो गिण्हंति, भिक्खायरियगामादि पहिवसमा भण्णंति, तेसु वि पत्तेयं तिष्णि तिणि वसहीनो पडिलेहेंति । स्यात्-किमर्थ ? जति मूलग्गामे वियारभूमिए वसहीए वा वाघातो भवति तो तेसु पडिवसभेसु ठायतीत्यर्थः ।।३१ १॥
आउक्कायादि वाघाते उप्पण्णे इमा जयणविधी
उदगागणिवातादिसु, अण्णस्सऽसती य थंभणुद्दवणा।
संकामितम्मि भयणा, उट्ठण थंडिल्ल अण्णत्थ ।।३१३२॥
उदगेण अगणीए वातेण अहिणा वा वसहीए वाघाते उप्पण्णे अण्णवसहीए ठायति । असति अण्णवसहीए विज्जाए उदगादिया यंभिज्जति । उद्दवणं णाम विज्जाए सप्पो भन्यत्र नीयते इत्यर्थः, संकामणे भयणा-जति भद्दगो गामसामी लोगो वा तो अच्छति, पंतेसु गच्छंति, उट्टिते गामे, थंडिलस्स असतीए प्रणं गामं गच्छंति ॥३१३२॥
प्रोमाणे इमा जयणा -
इंदमहादीसु समागएसु परतित्थिएसु य जतंति ।
पडिवसभेसु सखेत्ते, दुब्बलसेज्जायए थूणं ॥३१३३।। इंदमहादिएसु समागतेसु बहुसु परतित्यिएसु, सखेत्ते पडिवसभेसु जतंति अंतरपल्लीसु य, तेसु वि भसंघरंता गच्छति । दुब्बलसेज्जाए पुणं थूणं दलयंति, जं वा दुब्बलं तं करेंति ॥३१३३॥ वसहिपमज्जणे इमो विधी -
दोणि उपमज्जणाओ, उम्मि वासासु ततियमझण्णे ।
वसहि बहुसो पमज्जति, अतिसंघट्ट तहिं गच्छे ॥३१३४॥ प्रससत्ता वि उडुबद्धे दो वारा वसही पमज्जिज्जति - पुवण्हे अवरोहे य । वासासु तिण्णि वारा, सा य मज्झण्हे तइय वारा भवति। उड्डुबद्ध वासासु वा कुंथुमादिएहि पाहिं संसत्ते जहाभिहियप्पमाणातो मारित्तपमज्जणाए बहुसो वि पमज्जिजति । प्रतिसंघट्टणेण वा पाणिणं अण्णं गामं गच्छे ।।३१३४।।
एएहिं कारणेहिं, एग-दुगंतर-तिगंतरं वा वि । __संकममाणो खेतं, पुट्ठो वि जतो णऽतिक्कमति ॥३१३॥
एवमादिकारणेहिं एगगामंतरं तिग्गामंतरं बहुगामंतरं वा संक्रमतो भणं खेतं पुट्ठो वि दोसेहि "जतो" ति यलेन पाना मेरं च नातिक्रामतीत्यर्थः ।
ग्रहवा - "जतो" ति यतो नातिकमति ततः गच्छतीत्यर्थः ।।३१३५।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org .