SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा ३११३-३१२२1 १२१ दशम उद्देशकः अलब्भमाणे अण्णेसिं साधूणं अकहिज्जते इमे दोसा - पारवावमहादुक्खे, मुच्छामुच्छे य किच्छपाणे य । किच्छुस्सासे य तहा, समोहए चेव कालगते ॥३११६।। परिसावणा दुविधा - पणागाढागाढा, पासे छप्पयाए गाहाए चेव गहिता ॥३११६॥ एसु अट्ठसु पदेसु जहासंखं इमं पच्छित्तं - चउरो लहुगा गुरुगा, छम्मासा होति लहुग गुरुगा य । छेदो मूलं च तहा, अणवट्ठप्पो य पारंची ॥३१२०॥ जम्हा एते दोसा - तम्हा आलोएज्जा, संभोइय असति अण्णसंभोए । जइऊण च ओसण्णे, सच्चेव उ लद्धिहाणिधरा ॥३१२१॥ पालोयणं णाम प्रणेसिं पाख्यान, तं च प्राख्यानं सगच्छे, तेसिमसति अण्णगच्छे संमोतियाणं, तेसिमसति भण्णसंभोतियाणं, तेसिमसति पणगपरिहाणीए जसितु जाहे मासलहुं पत्तो ताहे प्रोसण्णाणं कहेंति, जइ एवं ण करेति तो सच्धेव इहलोइय-परलोइयलदिहाणीदोसो भवति । "इहर" ति मणाख्यायंतस्येवेत्यर्थः ॥३१२१॥ भवे कारणं जेण अणेसि ण कहेज्जा वि -- वितियपदं दोच्चे वा, अण्णग्गामे व संभमेगतरे । तस्स व अपत्थदव्वे, जायंते वा अकालम्मि ॥३१२२।। ते दो वि चेव जणा - एगो गिलाणो एगो पडियरगो। सो पडिपरगो प्रणामावे कस्स कहेउ । अण्णगामे वा अण्णे साहुणो कस्स कहेउ । परिचरगो उदगागणि-हत्यि-सोह-वोहिगादी एतेसि संममाणं एगतरे वट्टमाणे अप्पं पराभूतेसु दिसोदिसं फुडितेसु कस्स साहउ । जं वा दव्वं लम्भति तं गिलाणस्स प्रपत्थं तेण प्रणेसि म कहेति, गिलाणो वा अपत्यं दन्वं मगति तेण वा ण कहेति, प्रणेनि प्रकाले वा जायते ण साधयति । अहवा-गरहियविगतीतो मग्गति ते य मण्णे अपरिणया ताहे ण सापति, मा विप्परिणामिस्संति। एवमादिएहि कारणेहि असाहेंतो सुद्धो ॥३१२२॥ जे भिक्ख पढमपाउसम्मि गामाणुग्गामं दुइअति, दुइज्जतं वा सातिज्जति ॥सू०॥४०॥ जे भिक्खू वासावासं पज्जोसवियंसि दूइज्जति, दूइज्जतं वा सातिज्जति॥॥४१॥ "जे" ति णिदे से, भिक्खू पुव्वणितो। पाउसो प्रासादो सावणो य दो मासा । तस्थ प्रासाढो पढमपाउसो भण्णति । अहवा - छण्हं उतूणं जेण पढमपाउसो वणिजति तेण पढमपाउसो भण्णति । तत्थ जो गामागुग्गामं दूइजति, अनु पश्चाभावे, दोसु सिसिर-गिम्हेसु रीतिजति दूइज्जति, दोसु वा पाएसु रीइज्जति दूइज्जति तस्स चउगुरु । माणातिणो य दोसा भवंति । एस सुत्तत्थो। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy