SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ १२२ सभाष्य-चूणिके निशीथसूत्रे . [ सूत्र ४०-४१. इयाणि णिज्जुत्ति विहिसुत्ते जो उ गमो, पढमुद्देसम्मि आदिओ सुत्ते। सो चेव गिरवसेसो, दसमुद्देसम्मि वासासु ॥३१२३॥ विधिसुत्ते सव्वो चेव पायारो, इह तु विसेसेण प्राचारांगस्य बितियसुयक्खंधे ततियझयणं इरिया भण्णति, तस्स वि पढमुद्देसे तस्स वि आदिसुत्तेसु जो विधी भणितो सो चेव णिरवसेसो णिसीहदैसमुद्देसे पढमपाउससुत्ते विधी वत्तव्वो। सो य इमो - अन्भुवगते खलु वासावासे अभिप्पवुढे इमे पाणा अभिसंभूता बहवे बीया ग्रहणाभिण्णा अंतरा से मग्गा बहुपाणा बहुबोया जाव ससंताणगा अणभिक्कंता पंथा नो विनाया मग्गा सेवं णच्चा गो गामाणुगामं दूतिज्जेजा तो संजयामेव वासावासं उल्लिइज्जा । (प्राचा० श्रु० २, अ० ३, सू० १११) ॥३१२३॥ तम्मि य पढमपाउसम्मि विहरंतस्स इमं पच्छित्तं - वासावासविहारे, चउरो मासा हवंतऽणुग्धाया । आणादिणो य दोसा, विराहणा संजमाताए ॥३१२४॥ वास इति वर्षाकालः, द्वितीयवासग्रहणात् वर्षमाने जो विहरति तस्स चउरो मासा अणुग्धाया भवंति । प्राणादिणो य दोसा, संजमायविराहणा य भवति । अधवा - वासा इति वर्षाकालः, द्वितीयवासग्रहणात निवसनं, तमिनु यो विहरति । शेषं गतार्थ - ॥३१२४॥ इमा संजमविराहणा छक्कायाण विराहण, आवडणं विसम-खाणु-कंटेसु । वुज्झण अभिहण-रुक्खो-ल्लसावते तेण उवचरते ॥३१२५॥ "छक्कायाण विराहण" त्ति अस्य व्याख्या - अक्षुण्णेसु पहेस, पुढवी उदगं च होति दुविधं तु । उल्लपयावण अगणी, इहरा पणो हरित कुंथू ॥३१२६॥ अक्षुण्णा अदिता: पंयान: तेसु विहरतो पुढत्रीकायं विराहेति, उदगं च दुविधं - वासुदगं भोमुदगं च विराहेति, उल्लुवहिं जइ अगणोए पयावेति तो अगणिविराहणा, यत्राग्निस्तत्र वायोः सम्भवः, अपयावेतस्स प्रायविराहणा । इहरा अपयावेतस्स वा उल्ली ममुच्छति तं विराहेति, हरियं च, एवं वणस्सतिविराहणासभवो, कुंथुमादिया य बहू तसा पाणा विराहेति । एसा संजमविराहणा भणिता। इमा प्रायविराहणा- वरिसे उल्लणभया रुक्खस्स अहो ठायति, सीरेण पावडइ वडसालमाइएसु, विसमे वा पडइ, पाए। वा खाणुए अप्फडइ, कंटगेसु वा विज्झति, उदगवाहेण वा वुज्झइ, तडिभित्त-रुक्ख-विज्जुमाइएसु अभिहणइ, उलतो वा रुक्खमुवल्लिअंतो सावतेण खज्जति. उल्लुवहिणा वा अजीरंते प्रायविराहणा। प्रबहतेसु वा पंथेसु तेणगा दुविहा भवंति, प्रकाले वा विहरंतो उवचरगो ति काउं घिप्पइ ॥३१२६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy