SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ १२० सभाष्य- चूर्णिके निशीथसू एयगुणसमग्गस्स तु, असतीए ठवेज्ज अप्पदोसतरं । वेयाला उ इत्थं गुणदोसाणं बहुविगप्पा ॥ ३११३॥ a for गुणसमग्गाभावे प्रप्पदोसतरं ठवेति, प्रदोसं पच्छित्ताणुलोमयो जाणेज्जा । दोसवियालणेण य बहु विकप्पा उप्पज्जति । जहा - कोहे माणो प्रत्थि वा ण वा । माणे पुण कोहो णियमा प्रत्थि । तम्हा कोहीभो माणी बहुदोसतरी । तम्हा कोहि ठवेजा णो माणि । एवं सव्यपदेसु वियालणा कायव्वा ॥३११३ ॥ याणि तथ - जे भिक्खु गिलाणस्सा, वेयवच्चेण वावडं भिक्खु । लाभेणऽप्पणणं, असंथरं तं ण पडितप्पे || ३११४ ॥ "वावडो" व्यापृतः, परितावणातिणिप्फण्णं च ।। ३११४।। [ सूत्र - ३६-४१ प्रक्षणिकः, तस्य भिक्खुगो भण्णो भिक्खु जो ण पडितप्पति तस्स चउगुरु इमं च पावति - सो आणा अणवत्थं, मिच्छत्त विराहणं तहा दुविहं । पावति जम्हा तेणं, तं पडितप्पे पयत्तेणं ॥ ३११५॥ तम्हा तस्स पडितप्पियव्वं सव्व पयत्तेण ॥। ३११५ ।। कारणे ण पडितप्पिज्जा वि - बितियपदं अणवट्टो, परिहारतवं तहेव य वहंतो । तट्ठियलाभी वा, सव्वा वा अलभते ॥ ३११६॥ अणवतवं जो वहति साहू सो ण पडितप्पेज्जा । भणवत्थो वा कारणे गिलाणवेयावश्यकरो कतो तस्स इयरे णो पडितप्पति, एवं परिहारियो वि वत्तव्यो, प्रत्ताहिट्टियजोगी प्रत्तलाभिश्रो भण्णस्स संतियलाभं शो भुंजति ति मतो प्रपडितप्पेज्जा, तहावि प्रलब्भंते प्रपडितप्पमाणो वि सुद्धो ॥ ३११६ ॥ जे भिक्खु गिलाणवेयावच्चे अब्भुट्टिए गिलाणपाउग्गे दव्वजाए अलब्भमाणे जो तं ण पडिग्राहक्खर, ण पडियाइक्खतं वा सातिज्जति ॥ सू०||३६|| Jain Education International भिक्खु गिलाणो य पूर्ववत्, प्रब्मुट्ठितो वेयावच्चकरणोद्यतः, पाउग्गं श्रोसहं भत्तं पाणं वा, तम्मि अलभते जति सो वेयावच्चकरो प्रणोसि साहूणं ण कहेति प्रायरियस्स वा, तो चउगुरुगं परितावणदिणिप्फष्णं च । आउरपाउग्गम्मी, दब्वे भंते वावडे तत्स | जो भिक्खु णातिक्खति, सो पावति आणमादीणि ॥ ३११७॥ वावडो व्यापृतः नियुक्तः, जति भण्णेसि ण कहेति तो प्राणादिणो दोसा ।। ३११७।। " दव्वजाए " त्ति प्रस्य सूत्रपदस्य - व्याख्या - जायग्गहणे फासू, रोगे वा जस्स जं च पाउग्गं । तं पत्थ-भोयणं वा, सह- संथार- वत्थादी ॥ ३११८ ॥ कंठा For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy