SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा ३१०५-३११२] दशम उद्देशकः एतेसि परूवणता, तप्पडिपक्खे य पेसवेंतस्स । पच्छित्तविभासणता, विराहणा चेव जा जत्थ ॥३१०६॥ एतेसि खंतिमातियाणं पयाणं यथार्थ प्ररूपणा कायव्वा । तप्पडिपक्खा खंतियखमस्स कोहिणो, मद्दवियस्स माणिणो, असढस्स माई, एवमादियाण पच्छित्तविभासा कायवा - व्याझया इत्यर्थः । प्रजोग्गेहि य वेयावच्चे णिउज्जंतेहिं जा गिलाणस्स विराहणा सा य वत्तत्र पडिपक्खदोसला ॥३१०६॥ इमं पच्छित्तं - गव्विय कोहे विसएम, दोसु लहगा उ माइणो गुरुगो। लोभिंदियाण रागे, चउगुरु सेसेसु लहु भयणा ॥३११०॥ माणिस्स कोहिणो, अजिइंदियस्स विसएसु, दोसु कारिणो चउलहगा। मायाविणो मासगुरु । लोभिस्स अजिइंदियस्स य राग-कारिणो चउगुरुगा। "सेसेसु" ति अलद्धिसंपण्णो अदक्खो दुब्भरो सुविरो हियपडिकूलो परितंतो सुत्तत्थपडिबद्धो अणिज्जरपेही अदंतो कोतूहली अप्पप्पसंसी अणुच्छाही प्रागाढाणागाढेसु विवरीयकारी असद्दहणगो परढाणा जिसेवी एतेसु लहुमासो। "भयण" त्ति एते सव्वे पदा मासलहुपच्छित्तण भइयन्वा - योजयितव्या इत्यर्थः । अहवा - "भयण" त्ति मातेसंतरेण वा च उलहुगा । अहवा - "भयण" त्ति अंतराइयकम्मोदएण प्रलद्धी भवति सो य सुद्धो, जो य पृण सलद्धी अप्पाणं "अलद्धिम" ति दंमेति तो असामायारिणिप्फणं मासलहुं । एव सेसेसु वि उवउज्ज वत्तव्यं ।।३११०॥ एवं ता पच्छित्तं, तेसिं जो पुण ठवेज्ज ते उ गणे। आयरियगिलाणट्ठा, गुरुगा सेसाण तिविहं तु ॥३१११॥ एवं पच्छित्तं पडिपवखे जे कसाइयदोसा ता तेसि भणियं । जो पुणो पायरियो एते गणे गिलाणाति-वेयावच्चकरणे ठेवेति तस्स चउगुरुगा। सेसा जइ ठवेति तेसिं इमं तिविधं पच्छित्तं - उवज्झातो जह ठवेति तो चउलहुं, वसभम्स मासगुरु, भिक्खुस्स मासलहुं । अहवा- उवज्झायस्स चउलहुँ, गीयत्थस्स भिक्खुस्स मासगुरु', प्रमीयत्थस्स मासलहुं । एवं वा तिविधं - प्रखंतिखमातिएसु कलहातिकरेंतेसु गिलाणस्स गाढाति परितावणादिया दोसा ॥३१११॥ इमे य भवंति - इहलोइयाण परलोइयाण लद्धीण फेडितो होति । जह आउगपरिहीणा, देवा लवसत्तमा चेव ॥३११२॥ इह लोइया प्रामोसहिखेलोसहिमादी, परलोइया सग्गमोक्खा, तेसि फेडितो भवति । जहा पाउगे अपहुचते व लवसत्तमा देवा जाता । एवं गिलाणो वि असमाहीए अट्टज्झाणी अणाराहगो भवति । तिरियाइकुगतीसु य गच्छति, ण वा इहलोए प्रामोसहिमातीमो लद्धीओ उपाएति । जम्हा एते दोसा तम्हा यावच्चकरो ण ठवेयवो ॥३११२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy