SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा ३०१४- ३१०४ ] दशम उद्देशकः जहा एयं पच्छतं श्राणादिया य दोसा भवंति तम्हा ण छड्ड यव्वो ।। ३०६६|| - इमं कालप्यमाणं अवस्सं रक्खियव्वो छम्मासे प्रायरियो, गिलाण परियद्वृती पयत्तेणं । जाहेण संथरेजा, कुलस्स उ णिवेयणं कुजा ||३१०० || - जेण पव्वत्रितो, जस्स वा उवसंपण्णो सो श्रायश्रिो सुत्तत्थपोरिसोश्रो वि मोत्तुं छम्मासं सव्वपत्ते गिलाणं परियट्टति । अण्णाहिं गर्णानताहि संथरंतो कुलसमवायं दाउं तस्स गिवेएति - समर्पयतीत्यर्थः ' ॥३१००॥ संवारा तिनि उ, कुलं परियद्धती पयत्तेणं । जाण संथरेजा, गणस्स उ निवेयणं कुजा ||३१०१ ॥ कुलं वारग्गहणविन्यासेन एवमाचार्यमभ्यर्थ्य वारगेण वा योग्यभक्तपानकेन औषत्रगणेन च त्रिवर्ष सर्वप्रयत्नेन संरक्षतीत्यर्थः । परतो असंथरंतो गणस्यापयतीत्यर्थः ॥ ३१०१ ॥ संवच्छरं गणो वा, गिलाणं सारक्खती पयत्तेणं । जाहेण संथरेजा, संघस्स णिवेयणं कुजा || ३१०२॥ कंठा । परतो गणो संघस्स णिवेदयति, सो संघो जावज्जीवं करेति ।।३१०२ ॥ उक्तार्थस्पर्शनगाथा - छम्मासा आयरियो, कुलं पि संवच्छराणि तिष्णि भवे । संवच्छरं गणो वी, जावजीवाइ संघो वि || ३१०३ || कंठा ११७ प्रगाढे कारणजाते उप्पण्णे गिलाणस्स वेयावच्चं णो करेज्जा । छड्डे ज्ज वा गिलारणं - मोरिए, यदुडे भए व गेलणे | सिवे एएहिं कारणेहिं, हवा वि कुल गणे संघे ॥ ३१०४ ॥ श्रसिवे उप्पणे, श्रोमोयरियाए वा, रायदुट्टे य जाते, सरीर तेणगभए वा जाते, सब्वो वा गच्छो गिलाणो जाओ. एएहि कारणेंहि करेंतो सुद्धो, कुल-गण-संघ- समपणे वा कते करेंतो सुद्धो । असिवाति कारणेसु इमा जयरणा प्रसिवेण गच्छंतो गिलाणं वहिउं प्रसमत्थो उवकरणं उज्झति, तहावि श्रसमत्यो प्रोसि पडिबंघट्टिताण अप्पेंति, सेज्जातरातीयाण वा, थलीसु वा सष्णिक्खिवति, भावे असमत्थाय उज्भंति गिलाणं । एवं श्रोमोदरियादिसु वि । रायदुट्टे जइ एक्कस्स पट्टो तो प्रसि अप्पेंति । श्रह सव्वेसि पट्टो तो सावगादिसु णिक्खिविउ वयंति ॥। ३ १०४ ॥ - Jain Education International जे भिक्खू गिलाणवेयावच्चे अब्भुट्टियस्स सएण लाभेण असंथरमाणस्स जो तस्स न पडितप्पर, ण पडितप्पंतं वा सातिज्जति ||सू०||३८|| भिक्खू गिलाणो य पुव्ववष्णिया । जो साहू गिलाणस्स वेयावच्चकरणे अब्भुट्ठितो सो जाव गिलाणस्स भोसढं पाउग्गं वा भत्तपाणं वा उप्पाएति सरीरगप्पतिकम्मं वा करेति ताव वेलातिक्कमो, बेलातिक्कमे अडतो For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy