SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ ११६ ग्रहवा - इमेसु छड्डति सभाष्य-चूर्णिके निशीयसूत्रे संविग्गणितियवासी, कुसील ओसण्ण तह य पासत्या । संसत्ता वॅटा वा ग्रह छंदा चेव श्रट्टमगा ॥ ३०६४॥ संविग्गा १ णितिया २ कुसीला ३ प्रोसण्णा ४ पासत्या ५ संसत्ता ६ वटा ७ प्रहादा ८ ॥३०६४। एतेसु सु जहासंखं इमं पच्छित्तं - चउरो लहुगा गुरुगा, 'छम्मासा होंतिं लहुग गुरुगा य । छेदो मूलं च तहा, अणवटुप्पो य पारंची ॥ ३०६५॥ श्रहवा - इमेसु छड्ड े ति संविग्गो सेज्जायर, सावग तह दंसणे श्रहाभद्दे । दाणे सड्डी परतित्थगा य परतित्थिगी चेव ॥ ३०६६॥! संविग्गा संजता, सेवातरेसु वा गिहियाणुव्वयसा वगेसु का, अविरयसम्मदिट्टीसु वा महा भद्दएस वा परतित्थियपुरिसेसुवा, परतित्थियइत्थीसु वा ॥ ३०९६ ॥ एतेसु जहासंखं छड़ें तस्स इमं पच्छित्तं - चउरो लहुगा गुरुगा, छम्मासा होंति लहुग गुगा य । छेदो मूलं च तहा, अणवटुप्पो य पारंची ॥ ३०६७॥ खेत्तो छ तस्स इमं पच्छित्तं भण्णइ - - उवस्सग णिवेसण, साही गाममज्ये य गामदारे य । उज्जाणे सीमाए, सीममतिक्कामहत्ताणं ||३०६८|| उदुवासासु खेत्तसंकमणकाले उवस्सगे चैव खड्ड े उं गच्छति । णिप्फेडिय उवस्सगाश्र णिबेसणे सहुति । णिवेसणातो णिप्फेडिया साहीए छड्डति । गममज्भं जा णे खड्ड ेति । गामदारे जा णेउं छहुति । उज्जाणं जाउं छड्डु ति । गामसीमंते छड्डेति । सम्गामसीमं प्रतिक्कमेउं परम्गामसीमाए छह ति ॥ ३०६८॥ • एतेसु जहासंखं इमं पच्छितं - चत्तारि छच्च लघु गुरु, उवस्सगा जाव सीमतिक्कते । छेदो मूलं च तझ, अणवट्टप्पो य पारंची ॥ ३०६६॥ Jain Education International [ सूत्र-३७ For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy