SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा ३०८२-३०६३। दशम उद्देशकः ११५ उवेहाए मोमासेंतस्स य दोसु वि चउलहुगा । उवेहाए कताए सो गिलाणो सयमेव गतुं गिही गोमासइ । तस्स य सीयवायातवेहिं परिसमेण य परितावणाती ठाणा, तं चेव पच्छित्तं ॥३०८६॥ उवेहोभासण ठवणा, परितावण महत मुच्छ किच्छ कालगते । चत्तारि छच्च लहु गुरु, छेदो मूलं तह दुगं च ॥३०८७॥ ठवणाए चउगुरुगा सो गिलाणो उवेहाए कताए प्रोमासिलं पोसहं भत्तपाणं वा ठवेति, "ण सक्केमहं दिणे दिणे हिडिउ", तस्स तेण सीतलेण परिसावणाती ठाणे तं चेव पच्चित्तं ॥३०८७॥ उवेहोमासण वारण, परितावण महत मुच्छ किच्छ कालगए । चत्वारि छच्च लहु गुरु, छेदो मूलं तह दुगं च ॥३०८८॥ वारणे चतगुरुगा व गिलाणं वारेति मा प्रोमासमु, मा वा ठावेसु । गिही वा वारेति - मा देह मोमासेतस्स, एवं वारेति तस्स परितावणाई ठाणा, तं व पच्छितं ॥३०८८॥ उवेहोभासणकरणे, परितावण महत मुच्छ किच्छ कालगए चत्वारि छच्च लहु गुरु, छेदो मूलं तह दुगं च ॥३०८६॥ ___ सयं करणे चउगुरुगा । मिहत्येहि वा कारवेति एत्य वि चतुगुरुगा। सयंकरेंतस्स प्रयाणगेहिं वा करतेहिं परितावणाती ठाणा उप्पज्वंति, चेव पच्छित्तं भवति ॥३०८६॥ वेहाणस ओहाणे, सलिंगपडिसेवणे णिवारेंते । गुरुगा य णिवारेते, चरिमं मूलं च जं जत्थ ॥३०६०॥ मप्पडिजम्मितो गिलाणो जति णिव्बेएण वेहाणसं करेति तो अपडिजम्गंतयाण चरिमं । मह मोहावति तो मूलं । सलिंगट्टितो जति प्रकप्पियं पडिसेवति तो चतुगुरुगा। सलिंगट्टितं प्रकप्पियं पडिसेवंतं जति वारेति तो चतुगुरुगा । जं "जत्य" ति परितावणादियं पच्छित्तं तं दृढव्वं ॥३०१०॥ संविग्गा गीयत्था, असंविग्गा खलु तहेव गीयत्था । संविग्गमसंविग्गा, गवरं पुण ते अगीयत्था ॥३०६१॥ संविग्गसंजतीओ, गीयत्था खलु तहेवगीयत्था । गीयत्थमगीयत्था, णवरं पुण ता असंविग्गा ॥३०१२॥ संजता वि - संविम्गा गोयत्या । प्रविग्गा गोयत्या। मंविग्गा अगीयत्था, असंदिग्गा अगीयस्था । संजतीमो वि - संविग्गा गीयत्थीमो, भसंविणा गीयत्थीयो संविम्गा अगीयत्यीश्रो, प्रसंविग्गा अगीयत्थीमो य ॥३०६२॥ एतेसु जति तं गिलाणं छुडे ति तो जहा संखेण इमं पच्छित्तं - चउरो लहुगा गुरुगा, लम्मासा होति लहुय गुरूगा य । छेदो मूलं च तहा, अणवट्ठप्पो य पारंची ॥३०६३॥ कंठा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy