SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ समाष्य - चूर्णिके निशीथसूत्रे [ सूत्र- ३७ णारेहि गामेयया भणिया जारिसे दव्वे तित्त-कटु-कसाया दिए इच्छह तारिसे दवे श्रम्हे मोत्तुं तुन्भेण लभित्था | इयरे वि गामेयगा नागरे भगंति । तुम्भे म्हेहि विणा दधि घय खीराई ण लभिच्छा । ताहे ते परोप्परं बेति जइ एवं तो तुब्भे इमं णेह, अम्हे वि तुब्भच्चयं णेमो । एवं गिलाणाणुमतेण संछोहो ||३०८१ ॥ एवं तेहि जेतुं 'परिगिलाणं सव्वपयत्तेण कायव्वं, णो द्धिम्मयाए एवं चितेयत्वं वा ११४. - देवा हु णे पसण्णा, जं मुक्का तस्स णे कयंतस्स | सो हु तितिक्खरोसो, हियं वा वारणासीलो || ३०८२॥ 'हु' शब्दो अवधारणार्थ: । "णे" आत्मनिर्देशः । निष्पन्नस्य वस्तुनः कृतस्यान्तकारित्वात् कृतान्तः कृतघ्नत्वात्तत्तुल्येत्यर्थः, । “प्रतितिक्ख रोषः " दृढरोषः पुनः पुनः शेषकारी च, श्रधिकं च व्यापारे णिपुंजति - कृताकृतानि पुनः पुनः कारयतीत्यर्थः ॥ ३०६२ ॥ अहवा - शिद्धम्मयाए इमं भाणिऊण ण करेति से वेयावच्चं । तेणेव साइया मो, एयस्स वि जीवियम्मि संदेहो । पण विण एस म्हं, ते वि करेज्जा ण व करेज्जा ॥ ३०८३ ॥ गिलाणवेयावच्चे तेणं विय प्रतीय सातिता, इयाणि ण सक्केमो करेतुं । ग्रहवा करेमो । तेवि म्हंतणगिलाणस्स करेज्ज वाण वा । अतो म्हे वि ण करेनो ।। ३०६३ || एवमादिहिं द्धिम्मकारणेहि - १ वेयावच्चं । एसजीवियसंदेहो कि णिरत्थयं किलिस्सामो । पउणो वि एस अहं ण भवति । कि जो उ उवेहं कुज्जा, आयरित्र केणती पमाएणं । 1 रोवणा तु तस्सा, कायव्वा पुव्वणिद्दिट्ठा चउगुरुगा इत्यर्थः । - पुव्वणिदिट्ठा || ३०८४|| अहवा - लुद्धदारे दव्वादिया प्रारोवणा पुण्त्रणिद्दिट्ठा इहं पि उवेहाए सच्चेव ।। ३०८४|| यद्यपि कृतो निर्देश: तथापि विशेषज्ञापनार्थं पुनरुच्यते उdesपत्तियपरितावण महय मुच्छ किच्छ कालगते । चत्तारि छच्च लहु गुरु, छेदो मूलं तह दुगं च ॥ ३०८५ || Jain Education International - गिलाणे उवेहं जो करेति तस्स चतुगुरुगा । उवेहाए बताए गिलाणस्स श्रप्पत्तियं जातं चउगुरुगा । उवेहकरणे जति गिलाणो प्रणागाढं परिताविजति तो चउलहूगा, गाढपरितावणे चउगुरुगा इत्यर्थः । महत इति महता दुबखं भवति तो छल्लहुगा । एयं चैव दुक्खा दुक्खं भण्णति । “मुच्छ" ति मूर्च्छा उत्पद्यते तो छग्गुरुगा । यदि कृच्छ्राणो भवति तो छे । जति कृच्छ्रसासो मूलं । मारणंतियममुग्धातेण समोहते प्रणवट्टो भवति । कालगए पारंचिश्रो भवति । एयं सव्वं उवेहं करेंतस्स पच्छित्तं वृत्तं ॥ ३०८५ || उवेहो भासण परितावण महत मच्छ किच्छ कालगते । चत्तारि छच्च लहु गुरु, छेदो मूलं तह दुर्गं च ॥३०८६|| For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy