SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ माष्यगाथा ३०७१-३०८१] दशम उद्देशकः इमेहिं वा कारणेहिं - साणुप्पगभिक्खट्ठा, खीणा दुद्धाइगाण वा अट्ठा । अभिंतरेरा पुण, गोरस सिंभुदय तित्तट्ठा ॥३०७७।। ____णागरगिलाणं साणुप्पगभिवखडा गामणयति, णगरे वा खीणा दुद्धादिया दव्वा ण लब्भंतीत्यर्थः । 'अभिंतर" त्ति णागरा एतेहिं कारणेहिं गामं गिलाणं णयंति । इयरहा पुण गामेव्वयगिलाणस्स गोरसातिएहिं दव्वेहि सिंभुदतो जातो ताहे उसूरे भिक्खट्ठा तित्त-कटु-कसायदव्वट्टा य णगरं णयंति ॥३०७७॥ अहवा णागरगिलाणं इमेण कारणेण गामं णयंति - परिहीणं तं दव्वं, चमढिज्जंतं तु अण्णमण्णेहिं । कालातिक्कतेण य, वाही परिवढितो तस्स ॥३८७८॥ णगरे अण्णोण्णगिलाणसंघाडएहिं ठवणकुला चमढिता, ताहे जं गिलाणपायोग्गं दव्वं परिहीणं तं ण लभ्यतेत्यर्थः। ___ अहवा - वेज्जेण तस्स साणुप्पए भत्तमाइटुं, तं च ण लब्भति, अतो तस्स णगरे कालातिक्कमेण वाही सुठुतरं परिवड्ढितो ॥३०७८॥ एवमाति कारणे जाणित्ता अण्णोण्णं भणंति - उक्खिप्पत्तगिलाणो, अण्णं गामं वयं तु हामो । णेऊण अण्णगाम, सव्वपयत्तेण कायव्वं ॥३०७६।। णगरातो अण्णं णगरं, णगरातो अण्णं गाम, गामानो वा णगरं, गामाप्रो वा अण्णं गाम । इह चतुर्थविकल्पो गृहीतः । पच्छद्धं कंठं। जइ रातीए गंतुकामा ताहे “पंथे पुत्वदिह्रो" कीरइ जहा रातो गच्छंता ण मुझंति । "प्रारक्खि" डंडवासियो भण्णति - अम्हे पए गिलाणं हामो, तुमे चोरचारियं ति वा णाऊणं ण घेत्तव्वा । सो भण्णति तं कायव्वं ॥३०७६।। इयाणि “संकमण" त्ति दारं सो णिज्जति गिलाणो, अंतरसम्मेलणाए संथोभो । नेऊण अण्णगाम, सव्वपमत्तेण कायव्वं ॥३०८०॥ जं दिसं जं च गाम सो गिलाणो णिज्जति ततो य दिसातो ततो य गामातो अण्णो गिलाणो णगरं प्राणिज्जति । अंतरे ते दो वि मिलिता परोप्परं वंदणं काउं गिराबाहं पुच्छति । गिलाण संथोभं करेंति । एवं संकामणे "दुहप्रो" ति वुत्तं भवति, णागरा गामगिलाणं गेहंति, गामेयगा वि णागरगिलाणं ॥३०८०॥ इमं वोत्तु - जारिस दव्वे इच्छह, अम्हे मोत्तूण ते ण लब्भिहह । इयरे वि भणंतेवं, णियत्तिमो णेह अतरंते ॥३०८१॥ १ गा० ३०७४ । २ गा० २६७२ । ३ गा० २६७२ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy