SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ ११२ सभाष्य-चूणिके निशीथसूत्रे सत्र-३७ इदाणि "'लिंग" ति दारं - "पूतियलिंगे तिविधे भेदो" ति । तम्मि विसए जं तिण्हं लिंगाणं पूतितं तेण हिडंति पण्णवयंति च । तं च इमं सलिंगं गिहिलिंगं कुलिंगं च ।।३०७०।। बितियपए कालगए, देसुट्ठाणेसु बोहिगादीसु : असिवादी असती य, ववहारऽहिरण्णगा समणा ॥३०७१।। इदाणि "२कल्लाणे" त्ति दारं - पउणम्मि य पच्छित्तं, दिज्जति कल्लाणगं दुवेण्हं पि । बूढे पायच्छित्ते, विसंति ते मंडलिं दोवि ॥३०७२॥ अणुयत्तणा तु एसा, दव्वे वेज्जे य वणिया दुविहा । एत्तो चालणदारं, वोच्छं संकामणं वुमए ॥३०७३॥ जगहे गिलाणो पउणो जातो ताहे से पंच कल्लाणयं दिजति । पडियरगाण एक्ककल्लाणयं । पाहासंतरेण वा दुण्ह वि पंच कल्लाणगं। वढे पच्छिते ताहे दो वि मंडले पविसंति ॥३०७३।। "अणुयत्तण"त्ति मूलदारं गतं। इयाणि "3चालणे' त्ति दारं - 'वेज्जस्स व दव्वस्स व, अट्ठा इच्छंति होति उक्खेवो । पंथो व पुन्वदिट्ठो, आरक्खियपुव्वभणितो य ॥३०७४॥ पुव्वद्धस्स इमं वक्खाणं - चतुपाया तेइच्छा, इह वेज्जा णत्थि ण वि 4 दव्याई । अमुगत्थ अत्थि दोण्णि वि, जति इच्छसि तत्थ वच्चामो ॥३०७५॥ तिगिच्छा चउप्पया भवति । तुम गिलाणो, अम्हे य पडियरगा अस्थि । इह वेज्जो प्रोस हदव्वाई च णत्थि । अमुयस्थ गामे णगरे वा दो वि अस्थि । गिलाणो भण्णति - जइ तुम इच्छसि तो तत्थ वच्चामो ॥३०७५।। गिलाणो भणति - किं काहिति मे वेज्जो, भत्ताइअकारयं इहं मझं । तुम्भे वि किलसेमी, अमुगत्थ ममं हरह खिप्पं ॥३०७६॥ इहं वा अण्णत्थ वा जत्थ तुब्भेहि अभिप्पेयंति तत्थ मे किं वेज्जो काहिति भत्तादिएसु प्रकार गेसु, तम्हा मा तुन्भे वि किलेसेमि, तो मे अमुगं गाम णगरं वा ह । तत्थ मे भत्ताइकारग भविस्यति । एवं भणतो सो चालितो ॥२०७६|| १गा० ३०५७ । २ गा० ३०.७।३ गा० २६७२। ४ गा०३०७६ चूर्णी व्याख्या। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy