SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा ३०६२-३०७० ] दशम उददेशक: १११ तम्मि अणिच्छे "'ठवण" ति दारं । सेहेण पव्वयंतेण जं णिगुजे कहि च ठवियं तं प्राणेदिज्जति । तस्सासति प्रोहिणाणी चोद्दस-दसपुब्वियं वा पुच्छिउं उच्छिन्नसामियं जं कहिं चि पासादे निहणयं, कूवे वा, प्रादिसद्दातो निद्धमणादिसु, वत्थु कुरुडे जं पडितं, जं वत्थवा निहाणयं । अहवा -- "वत्थुकुरुडं' उव्वस्सं उस्सन्नवत्थु तं नगरं, तत्थ जं निहाणयं तं घेत्तुं दायध्वं, जोणीपाहुडगपयोगेण वा कातु दायव्वं ॥३०६६॥ वत्थव्व पउण जायण, धम्मादाणे पुणो अणिच्छंते । सच्चेव होति जयणा, रहिते पासायमादीया ॥३०६७।। "रहिए" त्ति पच्छाकडादिएहिं, सेसं तं चेव कंठं ।।३०६७॥ सव्वहा दविणजायस्स अभावे जो उवहिं मग्गति - उवहिम्मि पडग साडग, संवरणं वा वि अत्थरणगं वा । दुगभेदादाहिंडण, अणुसट्ठादी परलिंग हंसादी ॥३०६८॥ पडगग्गहणाश्रो पाउरणं मग्गति । साडगग्गहणातो परिहाणं, जुवलं वा । संवरणग्रहणात् प्रच्छादन पडं णवतगच्छइ वा ? प्रत्थरणग्गहणातो पत्थरणगं तूलि वा । दुगभेतो संघाडगेण हिंडिउ मग्गिता दिज्जति से, संघाडगेण अलब्भंते वंदेण वि हिंड ति, सव्वहा अली अणसट्ठादी पयुजति । से अणुसट्टिमतिक्कतेण सलिंगेण य अलब्भंते परिलिंगेण उप्पाएउं दिज्जति । हंसादी पूर्ववत् ॥३०६८।। उवकरणं बितियपदेण ण देज्ज - बितियपदे कालगते, देसुट्ठाणे व बोहिगादासु । असिवादी असतीए य, ववहारपमाण अदसाई ॥३०६६॥ सो वेज्जो कालगतो गिलाणो वा. देसो वा उव्वसो जातो. बोधिगा मेच्छा, तब्भएण वा दिसोदिसं फुड्डा, आदिसहातो परचक्कातिणा असिवं वा जायं, अादिसद्देण दुभिक्खं, रायदुटुं वा, 'असई" त्ति सव्वहा अलद्धे ववहारं करेंति । ववहारेण वा णिज्जियस्स ण देंति, ववहारेण वा दाविज्जता पमाणहीणाणि अद्ध (द) साणि य दलयंति । अम्ह एते चेव सहिणा, णत्थि अण्णाणि ॥३०५६॥ . एवं वा ण देज्ज प्रागंतुगवत्थव्वाण दविणजायं तं मग्गंताण इमो विधी - ___ कवडगमादी तंबे, रुप्पे पीए तहेव केवडिए । हिंडण अणुसटठादी, पूइयलिंगे तिविहभेदो ॥३०७०॥ कवडगा से दिजंति, ताम्रमयं वा जं णाणगं ववहरति तं दिज्जति । जहा दक्षिणावहे कागणीरुप्पमयं, जहा भिल्लमाले चम्मलातो, "पीय" त्ति सुवनं, जहा पुब्वदेसे दोणारों। केवडियो यथा तत्रव केतराता। संघाडगादिणा हिंडणं, प्रलद्धे अणुसट्ठाती पयुज्जति । १ गा० ३०५७ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy