SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ ११० सभाष्य-चूणिके निशीथसूत्र [सूत्र-३७ किं चान्यत् - तेगिच्छिगस्स इच्छा, ऽणुलोमणं जो न कुज्ज सति लाभे । अस्संजमस्स भीतो, अलस पमादी च गुरुगा से ॥३०६२।। आलसेण अण्णतरपमातेण वा जो ण करेति तस्स चउगुरुगा ॥३०६२।। गिलाणवेयावच्चे इमे कारणा - लोगविरुद्ध दुपरिच्चयो य कयपडिकियी जिणाणा य । अतरंतकारणे ते, तदद्वते चेव विज्जम्मि ॥३०६३॥ गिलाणस्स जति वेयावच्चं ण कज्जति तो लोगेण गरहियं, लोगुत्तरसंबंधेण य संबंधो दुप्परिच्चयो, कतपडिकतिया य कया भवति । जिणाण य प्राणा कया भवति । एते अतरते वेयावच्चकारणा । तदर्थमिति ग्लानार्थ, वैद्यस्य वैयावृत्यकरणे त एव कारणा भवंति ॥३०६३।। एसेव गमो णियमा, होइ गिलाणे वि मज्जणादीओ। सविसेसो कायव्वो, लिंगविवेगेण परिहीणो ॥३०६४॥ गिलाणस्स वि मज्जणाइप्रो एसेव विधी सविसेसो कायव्वो। नवरं-परलिंगमकर्तव्यमित्यर्थः ।।३०६४॥ इदाणि संखेवमाह - को वोच्छिति गेलण्णे, दुविहं अणुयत्तणं निरवसेसं । जह जायति सो णिरुत्री, तह कुज्जा एस संखेवो ॥३०६शा दुविधा अण्यत्तणा - वेज्जे गिलाणे य । शेषं पूर्ववत् । इदाणि वेज्जस्स दाणं दायव्वं । तत्थिमो विधी - पच्छद्ध "अणुसट्ठी – धम्मकहा बिज्ज णिमित्ते य अंतो बहिं ।" "अंत" इति स वास्तव्यो वेज्जो, “बहि" रिति प्रागंतुग ॥३०६५।। आगंतु पउण जायण, धम्मावण तत्थ कति य दिह्रतो । पासादे कूवादी, वत्थुकुरुडे तहा ओही ॥३०६६॥ ___ गिलाणे पउणीभूए आगंतुगो जया भत्ति मग्गति तदा अणुसट्ठी से कज्जति, जहा - ण वट्टति जतीण हत्थातो वेयणगं घेत्तुं, मुहा कयाए बहुधम्मो भवति ।। कहालद्धिसंप्पण्णो वा से धम्म कहेति । विज्जामतेण वा वसे कातु मोयाविज्जति, निमित्तण वा प्राउटेउ मिल्लाविज्जति । इमोय से दिदैतो कहिज्जति जहा -- केण ति कतिएण गंधियावणे रूवगा दिन्ना, भणितं च (मम) मए एतेसिं किंचि भंडजातं दिज्जसि । सो अण्णया तम्मि प्रावणे मज्जं मग्गति, वणिएण भणितो - मम एवं पण्णं, तं गेण्हसु, णत्थि मे मज्ज। एवं अम्ह वि धम्मावणातो धम्मं गेण्हसु णत्थि घे दविणजायं। । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy