SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा ३०५४-३०६१] दशम उद्देशकः १०६ पुव्वाउत्ता उवचुल्लचुल्लि सुक्खघणमझसिरमविद्ध । पुवकय असति दाणे, 'ठवणा लिंगे य कल्लाणा ॥३०५७॥ "पुरवं - पढमं गिहिहिं दारुयपक्खेवण समाउत्ता 'पुवाउत्ता" भण्णति । का सा अवचुल्ली चुल्ली वा ? चुल्लीए समीवे प्रवचल्ली। ताए पुत्वं तत्ताए रंधवेति । प्रवचुल्लासतीए चुल्लीए । पुवतत्तासतीए दारुयपखेवे इमेरिसा पक्खिवति - "सुक्खा" नार्दा, "धना'' न पोल्ला वंशवत् । “अझुसिरा" न स्फुटिता, त्वचा युक्ता वा, घुणेहि ण विद्धा ॥३०५७॥ एतेसि दारुपाणं इमं पमाणं हत्थद्धमेत्तदारुय, निच्छल्लियमघुणिता अहाकडगा। असती य सयं करणं, अघट्टणोवक्खडमहा॥३०५८।। हत्थद्धं बारसंगुलदीहा, प्रवग्यच्छल्ली, पुणेहिं अविद्धा । एरिसा प्रहाकडा घेत्तवा, असती प्रहाकडाणं हत्थऽद्धमत्ता सयं करेति णिच्छल्लेति य । उवक्खडेंतो ण घट्टेति । उम्मुए परोप्परामो उवक्खडिये ण विज्झवेति । अहाउयं पालेत्ता स्वयमेव विज्झायति ॥३०५८।। इमं से य पियणे पाणियं ण्हाणे पाणियं । कंजिय चाउलउदए, उसिणे संसट्टमेतरे चेव । ण्हाणपियणाइं पाणग, पायासति चीर दद्दरए ॥३०५६॥ कंजियं अवश्रावणं, चाउलधोयणमुयगं, उसिणोयगंवा, संसट्ठिपाणगं वा,"मेतरं"फासुगं, मद्दणातिएसु प्रणिच्छस्स अफासुगं पि जाव कप्पूरवासियं । एयं ण्हाणपियणादिकज्जेसु दिज्जति । एवं पाणगं पाए ठविज्जति, असति प्रणिच्छे वा वारगे ठविज्जति, 'घणेण चीरेण दद्दरति य ।।३०५९।। "भिक्खे' त्ति गयं । इदाणि "२चड्डगे" त्ति - चडग सराव कंसिय, तं वरयत्ते सुवण्ण मणि सेले । भोत्तुं स एव धोवति, अणिच्छ किडि खुड्ड वसभा वा ॥३०६०॥ चड्डगं अठगेण कज्जति । तत्थ भुजति । तत्थ वि अणिच्छे सरावे भुजति । तत्थ वि अणिच्छंते कंसभायणे, तंबभायणे वा। प्रणिच्छे रयथाले मुवण्णथाले वा मणिसेले वा भायणे भुजति । भुत्ते सो चेव सरावेति, अणिच्छे कि ड्ढि-साविया धोवति, तस्साऽसति खुड्डिया, खुड्डियासति वसभा ॥३०६०। सीसो पुच्छति - कहं असंजयस्स संसट्ठभायणं संजनो सारवेति ? माचार्याह - "पुयातीणि विमद्दइ, जह वेज्जो आउरस्स भोगत्थी । तह वेज्जपडिक्कम्मं, करेंति वसभा वि मोक्खट्ठा ॥३०६१॥ कंठा १ ठवणादित्रिणि द्वाराणि अग्रे व्याख्यातानि गा० ३०६६ । २ गा० ३०५२ । ३ पुगा (पा०) । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy