SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ १०८ सभाष्य-चूणिके निशीथसूत्रे [ सूत्र-३७ - इदाणि "भिक्खे' त्ति अस्य व्याख्या - समुदाणि ओयणो, मत्तो य णेच्छंत वीसु तवणा वा । . एवं पणिच्छमाणे, होति अलंभे इमा जयणा ॥३०५४॥ समुदाणि प्रोदणं भिक्खकूरो से दिज्जति, से तम्मि प्रणिच्छंते मत्तगो से वट्टाविज्जति, तम्मि अणिच्छते पि हि प्रोदणं वंजणं विविहं घेप्पति ताविज जति तं पि अणिच्छंते अलंभे वा इमा जयणा ।।३०५४।। तिगसंवच्छरतिगद्ग, एगमणेगे य जोणिघाए य । संसट्टमसंसट्टे, फासुगमफासुगे जयणा ॥३०५॥ "तिगसंवच्छरे" ति - जेसि सालिविहिमातियाण तिसु वरिसेसु पुण्णेसु अबीयसंभवो भणितो, ताणं जे तंदुला ते तिच्छडा घेत्तव्वा । असति दुच्छडा घेत्तव्वा । असति एगच्छडा घेत्तव्वा । असति तिसंवच्छराण दुवरिसाते वि ति-दु-एगच्छडा कमेण घेतव्वा । असति दुसंवत्सरियाण एगवरिसाते वि ति-दु-एगच्छडा कमेण घेत्तव्वा । असति प्रणेगे" य त्ति तिवरिसातो बहुतरकालं जेसि ठिती भणिता ते वि ति-दु-एगच्छडा कमेण घेत्तव्वा । वरिसहाणि दटुव्वा। वक्कंतजोणियाण असती, जोणिघाए ति जोणिघातेग जे तिदुगेगच्छडा कता ते कमेण घेत्तवा॥३०५५।। अस्यैवार्थस्य व्याख्या - वक्कंतजोणि तिच्छड, दुएक्कछडणे वि एस चेव गमो। एमेव जोणिघाते, तिगाति इतरेण रहिते वा ॥३०५६॥ वक्कंतजोणि तिच्छडा गतार्थं । दुग एग अस्य व्याख्या - दुगएगच्छडाण वि एस चेव गमो । वक्कंतजोणिरिति अनुवर्तते । "3जोणिधाए यं" ति ग्रस्य व्याख्या - “एमेव जोणिघाते तिगाति" छडिता । एते सव्वे अहाकडा तंदुला घेत्तव्वा। अहाकडाण असति तिवरिसिंगाति कंडावेयव्या । . असति कंडंतस्स "इयरेण"त्ति परलिंगेण "रहित्ति" त्ति प्रसागारिए ठाणे स्वयमेव कंडयतीत्यर्थः । स्वलिंगेण वा असागारिए ठाणे । कूरदहणे पाणियं इमेरिसं "संसटु' पच्छ । दहिमट्टिगादिमायणधोवणं संसट्ठाघोवणं, असंसट्ठ-फासुयं उण्होयगं तंदुलधोवणाति वा फासुयं, असति फासुगस्स अफासुगं पि जयणाए जं तसरहियं तं घेत्तव्वं ॥३०५६॥ १गा० ३०५२ । २ शेषा व्याख्या अग्रिम गाथायाम् । ३ गा०३०५५ । ४ गा० ३०५५ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy