SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा ३०४५-३०५३ ] दशम उद्देशक: इमा जयणा म. गादीच्छंते, बाहिं अभिंतरे व अणुसट्ठी । धम्मकह-विज्ज-मंते, निमित्त तस्सट्ठमण्णो वा ॥३०५०।, मज्जणं स्नानं, प्रादिसरातो अभंगुव्वट्टणादि ग्राहार-सयणादि वा, “बाहि" ति पंथे आगच्छंतो त्ति गिलाणसगासे पच्छाकडादिया कारविज्जति, तेसऽसति अप्पाणेण कज्जति । अहवा - पच्छाकडादियाण असती भणंति - बाहिं कूवतडागादिरसु व्हायह, बाहिं अणिच्छते मभितरे हाणमिच्छते अणुसट्ठीमादि कज्जति, विज्जामंतणिमित्तं वा तस्साउंटणणिमित्तं पयुंजति, अण्णो वा तहिं प्राउट्टेउं तस्स करेज्जति । ग्रहवा - बाहिरवेज्जस्स अभंतरवेज्जस्स वा अणुसदिमादीणि कहिज्जति ॥३०५०।। "धम्मकहि" त्ति अस्य व्याख्या - तह से कहेंति जह, होति संजओ सन्नि दाणसडढो वा । बहिया तु अण्हायंतो, करेंति खुड्डा सिमं अंतो ॥३०५१॥ अक्खेवणादियाहि कहाहिं तहा से धम्मं कहेंति जहा सो पव्वयति, गिहियाणुव्वतो वा सावगो भवति । अविरयसम्मट्टिी वा दाण पड्ढो वा मुहा वा जेण किरियं करेति । धम्मकहालद्धिअभावे विज्जामंतेहि वसीकज्जिति, विज्जामतेहि वा से पहाणादि पाणिज्जति, णिमित्तेण वा पाउट्टिज्जति । असति सम्वेसि प्रणिच्छे व प्रामलग से दिज्जति भणंति य बाहिं कूवतडागादिएमु हायह । तेसु वि अणिच्छते चेव इमं से खुड्डगा अंतो उवस्सगस्त करेंति ।।३०५१॥ उसिणे संसट्टे वा, भूमी-फलगाइ-भिक्ख-चड्डादि । अणुसट्ठी धम्मकहा, विजणिमित्ते य अंतो बहिं ॥३०५२। तेल्लुव्वट्टण व्हावण, खुड्डासति वसभ-अण्णलिंगेणं । पट्टदुगादी भूमी, अणिच्छ जा तूलि पल्लंको ॥३०५३।। खुडगा तं वेज्ज तेल्लेण अब्भंगेउं कक्केण उबट्टेउ उसिणोदगेण संसट्टियं अण्णेण वा फासुएण व्हाणेति, असती फासुगस्स जयणाए ताति हाणोदगं । खुड्डगासतीए य वसभा करेंति, गच्छस्स सुभासुमकारणेसु भारुव्वहणसमत्था वसभा भणंति, ते सलिंगपरिचाएण गिहिमाति प्रणलिंगट्टिता सव्वं पहाणादियं वेज्जस्स करेंति । एस ण्हाणं पति जयणा भणिता। इयाणि '२भूमीफलगाति" त्ति अस्य व्याख्या - "पट्टदुगादी" पच्छद्धं । भूमीए संथारपट्टे उत्तरपट्टे य सुवति, अणिच्छे भूमीए तप्पे सोविजति । तत्थ वि अणिच्छे फलगसंथारुत्तरपट्ट अत्थरिय सोविज्जति । तत्थ वि प्रणिच्छे उत्तरोत्तरंणेयं जाव तली पल्लंकेपि से दिज्जति ।।३०५३॥ १ गा०३०५० । २ गा० ३०५२ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy