SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ १०६ सभाष्य-चूर्णिके निशीथसूत्रे [ सूत्र-३७ इह जयणग्गहणातो कम्मे घेप्पति, दवावणकज्जेण जे प्राणता ते "चेव" सङ्क-विरहिता, विभवविच्छिण्णा य दाणस्स भावे इच्छंता ते चेव सक्खी यतिजति, जहा - "अम्हेहि भिवखुणिय काउं जहालद्धं एयस्स दाहामो अम्ह य ज जुत्तं तं करेहामो-धर्माविरुद्धमित्यर्थः । तुम्हे एत्थ सक्खी प्रतिभू वाचा'' ||३०४४॥ अहवा - १"इडि" ति अस्य व्याख्या - कोइ इडिमंतो पव्वइतो ताहे सो भणति - पंचसतदाणगहणे, पलालखेलाण छड्डणं च जहा । सहसं च सयसहस्सं, कोडी रज्जं च अमुगं वा ॥३०४॥ वेज्जस्स पुरप्रो इड्विमं भणति - जहा पलालखेला अकिपित्करा णिप्पिवासचित्तेहिं छड्डिज्जंति एवं तडियकप्पडिएसु अहं पंचसया देता इतो “गहणे" त्ति पंचसयाणं लाभे वि रूपकस्याष्टादशीमिव कलां मन्यमाना ग्रहणं कृतवन्त, एवं सहस्से कोडि रज्जं वा अमृगं च अनिर्दिष्ट संख्यास्थानं ग्रहीतव्यं ॥३०४५।। एवं ता गिहवासे, सी य इदाणिं तु किं भणीहामि । जं तुझऽम्ह य जुत्तं, ओगाहे तं करीहामो ॥३०४६।। एवं अम्ह गिहवासे प्रासी इदा णि पुण अकिंचणा समणा पवइया कि भणामो, तहावे गिलाणे "योगाढे' ति अट्ठीभूते जाहं जुत्तं अणुरूपं तं तुज्झ काहामो ॥३०४६।। परसक्खियं णिबंधति, धम्मावणे तत्थ कइयदिटुंतो। पासाए कूवादी, वत्थुक्कुरुडे ठितो दाई ॥३०४७॥ भणिए इड्ढिणा एवं आगंतुगो वेज्जो जति परसक्खियं गिबंधति तो गिबधतो चेव एवं भण्णति - धम्मावणो, एस अत्थं जं संभवति घेत्तन्वं,कइय-दिटुंतसामत्थेण, जहा-कोति णगरं गतो जत्थावण सुवण्णं रययं वा तत्थ गेण्हति, एवं गंधियावणे चंदणादियं, णेसत्थिएसु मुसलिमादियं, पोतिएसु (सालिमादियं) खज्जगविसेसो। एवं धम्मावणे तुमे धम्मो घेत्तव्वो। एवं पण्णवितो वि जति णेच्छति ता मोहिमादि पुच्छिउँ पासाद-कूव-वत्थु-कुरुडादिए सु ठियं दव्वं घेत्तुं दायव्वं, ण य पडिसेहियन्यो ।।३०४७।। अंतो पर-सक्खीयं, धम्मादाणं पुणो वि णेच्छंते । सच्चेव होति जयणा. अरहितरहितम्मि जा भणिता ॥३०४८॥ प्रणागंतुगे वि वेज्जे एस चेव विधी । धम्म एव आदाणं धम्मादाणं "पुणो' त्ति पुणो पुणो भण्णमाणो, जया तं णेच्छति तदा सच्वेव जयणा जा पच्छाकडादिएम अरहिते रहिते वा पुव्वं प्रादीए भणिता । इह प्रादीए चेव सगच्छावणे सा चेव विधी ॥३०४८।। जइ सग्गामे वेज्जो ण होज्ज तो अण्णगामातो वि प्राणे पव्वो तत्थ । को विसेसो ? उच्यते - णहिज्जे णाणत्त, बाहिं तु भणीए एस चेव गमो । पच्छाकडादिएसु, अरहितरहिते य जो भणितो ॥३०४६।। __ पाहेज्ज णाम कटामदावणियं, तं वत्थव्वस्स ण भवति, एयं 'णाणत्तं" विसेसो, “बाहि तु" त्ति अन्य ग्रामगतस्येत्यर्थः । शेषं पूर्ववत् ॥३०४६।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy