________________
भाष्यगाथा ३०३६-३०४४ ]
दशम उददेशक:
पच्छाकडादियाण वा असतीए जो वेज्ज पडिसेहेति तस्स वि एते एव चउगुरुगा आणादिया य दोसा भवंति ॥३०३६।।
जुत्तं सयं ण दाउं, अण्णे देंते व णं णिवारेति ।
ण करेज गिलाणस्सा, अवप्पयोगं च से देजा ॥३०४०॥ वेज्जो ते पडिसेहिज्जंते सोउ भणति - अपरिग्रहत्वात् साधूनां युक्त युज्यते अदाणं । जं पुण अण्णे वि देते णिवारेति, तेण पदुवो य गिलाणकिरियं ण करेज्ज, अवप्पयोगं करेग्ज, तस्मादन्यान्न निवारियेदित्यर्थः ।०४०॥ "गीयत्थेहि" य जयणाए त्ति अस्य व्याख्या -
दाहामो त्ति व गुरुगा, तत्थ वि आणादिणो भवे दोसा ।
संका व सूयए हिं, हियणढे : तेणए वा वि ॥३०४१॥ पच्छाकडादियाण असति जति साहू भणाति-अवस्सं ते भत्तं दाहामो तो चउगुरुगा प्राणादिया दोसा।
अहवा - इमे दोसा। एते अहिरण्णा कतो दाहिति, अण्णेण विहिते सो संकिज्जति, गढे वा दविणजाते एतेण गहियं ति संकिज्जति, तेणगो वा एस ति संकिज्जति, सूयगेहि वा राउले सूइज्जति-प्रत्थि से दविणजायं ति जेण वेज्जस्स देति त्ति ॥३०४१।।
पडिसेहेऽजयणाए, दोसा जयणा इमेहि ठाणेहिं ।
भिक्खण इड्डी बितियं, रहिते जं भणिहिसी जुत्तं ॥३०४२॥ पच्छाकडादियाण असति जइ वेज्जं अजयणाए पडिसेहेति-"णेति भत्ति भत्तं वा" दोसा तो चउगुरुगा, माणादिया दोसा, तम्हा जयणा कायव्वा । इमेहिं ठाणेहि भिक्खाणियं काउं दाहामो - इड्डिणे वि णिक्खमंते जं णिक्खितं तं घेत्तुं दाहामो, बितियपदेण वा कारणजाते गहियोद्धरियं दाहामो, “रहिए" ति पच्छाकडादिएहिं रहिए एवं भणंति - जं तुम भणीहिसि तं जहासत्तीए सव्वं दाहामो, जम्हं जुत्तं तं काहामो, एवं साहारणं ठति ॥१०४२॥ कयाति सो वेज्जो एवं भणेज -
अहिरण्ण गच्छ भगवं, सक्खी ठावेह देंति जे पउणं ।
धंतं पि दुद्धकंखी, ण लहइ दुद्धं अ-घेणू ते ॥३०४३॥ इह साक्षी प्रतिभू वा गृह्यते (घ) वंतं पि णिरायं पि भणियं पि होति, प्रधेणू विसुक्खली वंज्झा च, न तस्मात् क्षीरं प्राप्स्यतीत्यर्थः ।।३०४३।।
एवं भणते -
पच्छाकडादि जयणा, दावण कज्जेण जे भणिय पुन्धि । सड्ढा विभवविहणा, ते च्चिय इच्छंतया सक्खी ॥३०४४॥
१ गा० ३०३७ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org