SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा ३००७-३०१५ । दशम उद्देशक: EE वेजसमीवं गच्छतो इमा विधी - चोयगपुच्छा गमणे पमाण उवकरण सउण वावारे । संगारो य गिहीणं, उवएसो चेव तुलणा य ॥३०११॥ पाहुडिय ति य एगे, णेयव्वो गिलाण तो उ वेज्जघरं । एवं तत्थ भणंते, चाउम्मासा भवे गुरुगा ॥३०१२॥ चोदगो पुच्छति-"कि गिलाणो वेज्जसगासं निज्जउ, ग्रह वेज्जो चेव गिलाणसमीवं प्राणिज्जउ ?" एवं पुच्छियो पायरियदेसिगो भणति - "समीवं वेज्जे प्राणिज्जते पाहुडियदोसो भवति, तम्हा - गिलाणो चेव वेज्जघरं गिज्जउ"। आयरिप्रो भणति - एवं भणंतस्स चेव चउगुरुगा भवंति ।। ३०१२।। लिंगत्थमादियाणं, छण्हं वेजाण णिज्जतो मूलं'। संविग्गमसंविग्गे, उवस्सग्गं चेव आणज्जा ॥३०१३॥ लिंगत्थो सावगो सण्णि प्रणभिग्गहियमिच्छो य अभिग्गहियमिच्छो य अण्णतित्थियो य एतेसि छण्हं पि गिहं गच्छउ गिलाणं घेत्तुं, णो उवस्मयं एते प्राणिज्जति । अधिकरणदोषभयात् । संविग्गो असंविग्गो य एते दो वि उवस्सयं चेव प्राणिज्जंति ॥३०१३॥ चोदगो भणति – “२पाहुडिय" ति अस्य व्याख्या -- रह-हत्थि-जाण-तुरगे, अणरंगादीहि एंते काययहो। आयमण-मट्टि-उदए, कुरुकुय सघरे तु परजोगे॥३०१४॥ हत्थितुरगादिगमेव जाणं । अहवा - रहादिगं सव्वं जाणं भण्णति । अहवा - सिविगादिगं जाणं भष्णति, अणुरंगा गड्डी, एवं आगच्छंते पुढवादिकायवधो भवति । वेज्जेण य परामुसिए, गंडादिफालणे वा कते प्रायमंतस्स मट्टिय-उदगस्स य कुरुकुयकरणे वधो भवति । सघरे पूण वेज्जस्स परजोग्गातो णाधिकरणं भवतीत्यर्थः ।।३०१४॥ प्राचार्याह - वातातवपरितावण, मय मुच्छा सुण्ण किं सुसाणकुडी । सव्वे व य पाहुडिया, उवस्सए फासुगा सा तु ॥३०१५॥ गिलाणो वेज्जघरं णिज्जतो वातेण प्रायवेण य परिताविज्जति, लोगो य पुच्छति – “किं.एस मतो णिज्जति"। "सुण्ण" त्ति अंतरा णिज्जतो मतो, वेज्जेण य उग्णाणिते मुहे मतो दिट्ठो भणति – “कि मझ घरं सुसाणकुडी, जेण मतं प्राणेह" । ततो वेज्जो सचेलो पहाएज्ज, सव्वम्मि य फलिहए छगणपाणियं देज्ज । १ ( ते घेत्तुं ? ) । २ गा० ३०१२ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy