SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ सभाष्य- चूर्णिके निशीथसूत्रे [ सूत्र- ३७ हे चोदग । गिलाणे णिज्जंते समतिरेगा सव्वेव पाहुडिया । उवस्सए पुण फासुएण करेज्ज ।।३०१५।। “चोदगपुच्छ" त्ति दारं गतं । इदाणि ""गमणे" त्ति दारं १०० उग्गहधारणकुसले, दक्खे परिणामिए य पियधम्मे । कालण्णू देसण्णू तस्साणुभए य पेसेज्जा ॥ ३०९६ ॥ वेज्जो देस उग्गहणसमत्थो, अविस्सरणेण धारणासमत्यो, लिहणदव्वभा गट्ठावणे य कुशलो. शीघ्रकरणत्वात् दक्षो, प्रत्रवादसद्दहणातो परिणामगो, निर्मिथ्यकरणत्वात् धर्मप्रियो, वेसे कालण्णू, देशग्रहणात् रिक्तक्षणः, क्षेत्रे - प्रसन्नं वा परिगृह्यते तं देस जानातीति देसण्णू । एरिसा गिलाणस्स य अणुमता ते वेज्जसमीवं पेसेज्जा । अहवा - "तस्से" ति वेज्जस्स जे अणुमता ते वेज्जसमीचे पेसेज्ज । वंद्यस्य यैः सार्धं न विग्रहः लोकयात्रा इत्यर्थः ॥ ३०१६॥ एयगुणविपमुक्के, पेसंतस्स चउरो अणुग्धाया । गीतत्थेहि यगमणं, गुरुगा य इमेहिं ठाणेहिं ॥३०१७|| एयगुणविवमुक्के प्रायरियो जति पेसति तो चउगुरु पच्छित्तं, ते य गीयत्थे पेसेज्ज ||३० * ७ ॥ इदाणि "माणे" त्ति दारं एक्कं डुगं चउक्कं, इंडो दूा तहेव णीहारी । कि नीले मलिणे, चोल-रय - णिसेज्ज-मुहपोती ॥ ३०१८ || एगो दंडो, दो जमदूग्रो, चउरो णीहारी । एयपमाणे पेसवेंतस्स चउगुरु । इदाणि "उवकरणे" त्ति दारं कि होवकरणा जति गच्छति णीलेण वा मलिणेण वा । किं च तं उवकरणं - चोलपट्टे रयहरणं णिसेज्जा मुहपोत्तिया य, एत्थ निर्योगोपकरणमलिने चतुगुरुमित्यर्थः तस्मात् शुद्धं शुक्लं गृहीतव्यं ॥२०१८ || इदाणि "४सउणे" त्ति दारं - महलकुचेले अब्भंगिएल्लए साणु खुज वडभे य । कासायवत्थकुच्चं-धरा य कज्जं न सार्हेति ॥ ३०१६ ॥ इमे साहंति - - "साणे" त्ति मंदपादी शुक्लपादो वा । कुज्जं वा सरीरं श्रस्य उद्घुलिता ससरक्खा वेसे दिट्टा कज्जं ण सार्हति ।।३०१६ Jain Education International नंदीतूरं पुण्णस्स इंसणं संख - पडह सद्दो य । भिंगार वत्थ चामर एवमादी पसत्थाई || ३०२०|| १ गा० ३०११ । २ गा० ३०११ । ३ गा० २०११ । ४ गा० ३०११ । For Private & Personal Use Only एते णिग्गम www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy