SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ सभाष्य-चूणिके निशीथसूत्रे [ सूत्र-३७ एएण वि सत्तदिणे "बहु"त्ति ततियसत्तगे किं चि मत्तातो बहुयरं महुरोल्लणं उसिणोदगे छुभति । एतेण वि सत्तगं। "भागे" त्ति तिभागो मधुरोल्लणस्स दो भागा उसिणोदगे, एतेण वि सत्तगं । "अद्धं" ति अद्धं महुरोल्लणस्स अद्धं उसिणोदगस्स । एतेण वि सत्तगं । ततो परं तिभागो उसिणोदगस्स महुरोल्लणस्स दो भागा। एवं पि सप्तगं । ततो ऊणो तिभागो उसिणोदगस्स समहिगा दो भागा महुरोल्लणस्स । एवं पि सत्तगं । ततो किंचि-मेत्तं उसिणोदगं सेसं महुरोल्लणं । एवं पि सत्तगं । ततो एतेण कमेण महरोल्लणं अंबकुसणेण भिंदति । एवं कीरमाणे जइ पगुणो तो लटुं ॥३००६॥ एवं पि कीरमाणे, वेज्ज पुच्छंत्तऽठायमाणे वा । वेज्जाणं अट्ठयं ते, अणिड्डि इड्डि अणिडितरे ॥३००७॥ एवं पि कीरमाणा "अठायमाणे" त्ति रोगे अणुवसते रोगे वेज्जं पुच्छति । ते य अट्ठ वेज्जा भवंति तेसि च दो णियमा अणिड्डी, इयरे सेसा छ, ते य इड्डी अणिड्डी वा भवंति ॥३००७।। इमे ते अट्ट वेजा - संविग्गासंविग्गे, लिंगी तह सावए अहाभद्दे । अणभिग्गहमिच्छेयर, अट्ठमए अण्णतित्थी य ॥३००८॥ संविग्गमसंविग्गे, दिद्वत्थे लिंगि सावते सण्णी । अस्सण्णि इडि गतिरागती य कुसलेण तेइच्छं ॥३००६॥ संविग्गो, असंविग्गो, लिंगत्यो, गहीयाणुयश्रो सावगो, अविरयसम्मट्ठिी सण्णी । प्रसणिग्गहणातो तो घेत्तबा-प्रणभिग्गहियमिच्छो, अभिग्गहियमिच्छो, अण्णतित्थी य । दिद्वत्थग्गहणातो गीयत्यो गहितो। एत्य सविग्गगीयत्थेहिं च उभंगो कायवो - पुव्वं पढमभंगिल्लेण कारत्रेयव्वं । असति बितिएण, तस्म असति ततियभगेण, तस्सासति चरिमेण । तस्सऽसति लिंगमादिसु छसु कमेण इड्डीसु अणिड्डीसु वा सव्वेसु कुसलेमु । एस विधी इड्ढी-अभिड्ढीसु दोसु वि कुसलेसु अणिड्ढिणा कारवेयव्वं, ण इड्ढिीमतेण । दुः प्रवेशादिदोपत्वात् । एगदुबहुअतर कुसलेण तेइच्छं कारवेज्जा, पच्छा अकुसलेण । एसा चेव गतिरागती जहाभिहियविहागातो॥३००६॥ वोच्चत्थे चउलहुया, अगीयत्थे चउरो मासऽणुम्घाया। चउरी य अणुग्धाया, अकुसलकुसलेण करणं तु ||३०१०॥ संविग्गं गीयत्थं मोत्तुं असंविग्गेण गीयत्येण कारवेति एवमादि वोच्चत्थे चउलहुगा । गीयत्थं कुसलं मोनु अगीयत्थेण अकुसलेण कारवेति चउगुरुगा। कुमलं मोत्तुं अकुसलेण कारवेति एत्य वि चउगुरुगा चेव ॥३०१०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy