SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा २६६०-३००६ ] दशम उद्देशकः . उव्वरगस्स तु असती, चिलिमिलि उभयं च तं जह ण पासे। तस्सऽसति पुराणातिसु, ठवेंति तदिवसपडिलेहा ॥३००२॥ तं पुण अण्णम्मि गेहोबरए ठविज्जति, असति उव्वरयस्स तत्थेव वसहीए अपरिभोगे कोणे कडगचिलिमिलीहिं आवरेत्ता ठविज्जति जहा “उभयं ण पस्सति" ति गिलाणो अगीयत्यो य । गिलाणो प्रभवहरेज्ज, अगीयाणं अप्पच्चयो भवति, तम्हा अप्पसागारिए ठवेज्ज । 'तस्स" ति अपरिभोगट्ठाणस्स असति पुराणघरे ठवति, प्रादिसद्दातो भावियसड्डघरे वा, तद्दिवसं च उभयकालं पडिलेहा कज्जति ॥३००२।। फासुगमफासुगेण य, सचित्त इतरे परित्तऽणंते य । आहार तद्दिणेतर, सिणेह इतरेण वा करणं ॥३००३॥ अहवा -- "दोहिं वि" ति सग्गामपरग्गामातो पाणेउं कायव्वं । अहवा - फासुगेण वा प्रफासुगेण वा सचित्तेण वा प्रचित्तेण वा परित्तादिएसु ॥३००३॥ गिलाणाणुअत्तणा गता। इदाणि वेजाणुअत्तणा । सो गिलाणो भणेज - वेज्जं ण चेव पुच्छह, जाणता तस्स वेंति उवदेसा । डक्कपिलग्गातिएसु य, अजाणगा पुच्छए वेज्जं ॥३००४।। तत्थ जति संजया चेव तिगिच्छं करेंति ताहे भणंति - अम्हेहिं पुच्छितो वेज्जो, “तस्स"तिवेज्जस्स उवदेसेण करेमो। सप्पडक्के पिडगं गंडं आदिसद्दातो सीतलिगा दुद्रुवातो-तेसु एसेव विधी । सव्वेसु अजाणगा वेज्जं पुच्छंति ॥३००४॥ सीसो पुच्छति - किह उप्पण्णो गिलाणो, अट्ठमउण्होदगातिया वुड्डी । किंचि बहुभागमद्ध, ओमे जुत्तं परिहरंतो ॥३००५॥ बहुविहा रोप्रासंका जेहि गिलाणो उप्पज्जति । अहवा - कयपयत्ते वि दीहगेलण्णं उप्पज्ज, जतो भणति - अट्ठमउण्होदगादिगा वुड्डी ॥३००५॥ अस्य व्याख्या जाव ण मुक्को तावऽणसणं तु असहुस्स अट्ठ छटुं वा । मुक्के वि अभत्तहो, णाऊण रुयं तु जं जोग्गं ॥३००६।। विसेसेणासज्झे रोगे अजिण्णजरगादिगे जाव ण मुच्चति ताव अब्भत्त, करेति, मुक्को व उरि प्रभत्तटुं करेति एवं सहुस्स । जो पुण असहू जहणेण अट्ठमं छटुं वा करेति, रोग वा गाउ - विसेसेण रोगस्स जं पत्थं तं कीरेति, जहा वायुस्स घतादिपाणं, अवभेयगे वा घयपूरभक्खणं । "'उण्होदगादिया वुड्ड त्ति" असहु रोगेण अमुक्को जता पारेति तदा इमो कमो - उसिणोदए कूरसित्था णिच्छुब्भिउ ईसिं मलेउं पारेति । एवं सत्तदिणे "कि चि" ति उसिणोदगे महुरोल्लणं थोवं छुभति तेण उदगेण पारेति । १ गा० ३००५। २ गा० ३००५ । For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy