________________
समाष्य-भूणिके निशीथसूत्रे
[ सूग-३७
"तत्येव" ति तस्मिन्नेव प्रामे यत्र स्थिता ते ॥२६६६॥ अस्य व्याख्या -
पडिलेहपोरिसीओ, वि अकाउ मग्गणा तु सग्गामे ।
खेत्तंतो तदिवसं, असति विणासे व तत्थ वसे ॥३०००॥ जह सुलभ दव्वं तो पडिलेहणियं, सुतं प्रत्यं पोरिसिं च काउं मग्गंति, एवं प्रसइ प्रत्थं हाविति, एवं पि असइ सुत्तं हाविति, एवं प्रसह दुल्लभे य दव्वे पडिलेहग सुत्तत्यपोरिसीमो वि अकाउं सम्गामे प्रणोभट्ट मगति - उत्पादयंतीत्यर्थः।
""पण्णग्गामि" ति अस्प व्याख्या। पच्छ । सकोसजोयणखेत्तस्संतो अण्णगाम पडिदिणं अणोभटुं उप्पा-ति । एत्य वि सुत्तत्थ-मोरिसी परिहावणा ददुब्वा । असति प्रणोभट्ठस्स सग्गामपरग्गामेसु खेत्तंतो मोमट्ठ उप्पाएंति । तद्दिवसं सग्गामे परग्गामे सखेते असति -
खेत्तबहिता व आणे, विसोहिकोडिं वऽतिच्छितो काढे ।
पतिदिणमलन्भमाणे, कम्मं समतिच्छितो ठवए ॥३००१॥ खेसरहिया वि सविसं मणोमटुं प्रति प्रोभट्ठ बिसुदं माणेयव्वं ।
"२वत्यंतरं"ति अस्य पदस्य व्याख्या-"विणासे च तत्थ व" । सखेतबहिता जतो प्राणिज्जति, जति तं दूरतरं, खीरादि वा तं विणासि दव्वं, पच्चूसगतेहिं उच्चउण्हे ण ल नति, विणस्सति वा, ताहे मवरण्हे गता तत्व वुत्था सूरोदयवेलाए घेत्तुं बितियदिणे अविणटुं प्राणेति।
___ अहवा- दूरतरे प्रविणासि दव्यं, "वृत्यंतरं" ति अंतरवुत्या प्रानयन्तीत्यर्थः । एसा सव्वा विही एसणिज्जेण भणिया । “प्रसंचरते जयणाए" ति जति एवं गिलाणं पडुग्च एसणिज्जेण न संथरंति तो गिलाणस्स सखेते सग्गामे पणगहाणीए तद्दिणं उप्पाएंति, सखेते परग्गामे य पणगपरिहाणीए तद्दिणं उप्पाएंति । तत्थ वि असतीए खेत्तबहिया वि पणगररिहाणीए तद्दिवसं उप्पाएति ।
एवं जाहे पच्छित्ताणुलोमेण कीतादिविसोधिकोडी प्रतिच्छितो ताहे जति गिहत्येहिं संजयटाए परिवासियं दहिमादि, जति य तं गिलाणस्स पत्थं तो सम्गामातो माणेति । असति सग्गामे परग्गामातो खेतबहियातो य भाति तदिवसं ।
एवं बाहे पच्छिताणुलोमेण पविसोहि पत्ता ताहे चउमुरुएसु वि अप्पबहुतं गाउं ताहे भण्णेण शावेति, सयं वा कड्डति । एसा गिलाणं पहुच्च जयणा भणिया । " असंथरतेसणमादि" ति जइगिलाणटाए वावगणं परस्सेतं वा वयंताणं प्रप्पणो हिंडताणं गिलाणपडियरगाण मसंथरं भवति तो ते वि एसणमादि पषगपरिहाणिजयणाए भप्पणो गेण्हंति ।
एवं जाहे गिलाणं पडुच्च प्राधाकम्म पि "समइच्छितो" प्रतिदिनं न लभतीत्यर्थः ।
ताहे ""छण्णं कडजोगी गीयत्थ"त्ति अस्य व्याख्या- "ठवए"त्ति । सुद्धमविसुद्ध वा गिलाणपाउम्मं दव्वं पडिदिणं मलमंत उप्पाएत घयादियं ठवयंति पर्युवासयंतीत्यर्थः, तं च छण्णपदेसे कडजोगी गीयत्यो वा ठवेति । श्रुतार्थप्रत्यूच्चारणासमर्थः कृतयोगी। यस्तु श्रुतार्थप्रत्युच्चारणसमर्थः स गीतार्थः । जं तं परियासिज्जति तं पुन रिसे ठाणे ठबिज्जति ।। १ गा० २९६६ । २ गा० २६६९ ३ गा० २६१८ । ४ गा० २६६६ । ५ गा० २९६६ |
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org