SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा २९८९-२६६६] दशम उद्देशकः इदाणि कालणिप्फण्णं - पढमं राई ठवेंते, गुरुगा वितियाति-सत्तहिं चरिमं। परितावणाति भावे, अप्पत्तिय कूवणादीया ।।२६६४॥ पढमरातीए परियासेंतस्स ड्रा। बितियरातीए फ्रम। तइयरातीए फ्री । चउत्थरातीए छेदो। पंचमीए मूलं । छट्ठीए णवमं । सत्तमीए चरिमं ॥२६६४।। गतं कालपच्छित्तं । इदाणि भावपच्छित्तं - "परितावणाति' गाहापच्छद्धं अस्य व्याख्या - अंतो बर्हि ण लब्भति, परितावण-महत-मुच्छ-किच्छ-कालगते । चत्तारि छच्च लहु गुरु, छेदो मूलं तह दुगं च ॥२६६शा ब्याख्या पूर्ववत् । अपत्तियं करेति डू। 'कूवति - प्रादिग्गहणेणं प्रणाहो हं ति भणेज्जा, ण देति वा मे, उड्डाहं वा करेजह, का ।।२६६५॥ एवं आहारे भणियं । इदाणि उवधीए अतिचमढिए खेत्ते संथारगे अलब्भंते । अंतो बहिं ण लब्भति, संथारग-महत-मुच्छ-किच्छ-कालगते। चत्तारि छच्च लहु गुरु, छेदो मूलं तह दुगं च ॥२६६६॥ पूर्ववत् ।।२९६६॥ लुद्ध त्ति गत। इदाणि "'अणुयत्तणे' त्ति दारं - अणुअत्तणा गिलाणे, दव्वट्ठा खलु तहव वेज्जट्ठा। असतीते अण्णत्तो, आणेउं दोहि वी करणं ॥२६६७। 'दव्वटु' त्ति द्रव्यार्थेन गिलाणो अणुयत्तिज्जति पत्थदव्वं उप्पायं तेहिं दव्वाणुअत्तणा । "वेज्जट्ठि" त्ति वेज्जस्स अट्ठमुप्पाएंतेहिं वेज्जमणुयत्तंतेहिं य गिलाणो अणुयत्तितो भवति । सग्गामे असति दबवेज्जाण दो वि अण्णत्तो गिलाणस्स किरिया कायव्वा ॥२६९७॥ अहवा - दव्वाणुयत्तणा इमा - जायंते तु अपत्थं, भणंति जागामो तं ण लब्भति णे। विणियट्टणा अकाले, जा वेल ण वेति तु ण देमी ।।२६६८॥ जइ गिलाणो अपत्थदव्वं मग्गति तो भण्णति - अम्हे जायामो तं ण लब्भति । एवं भयंतेहिं अणुवत्तितो भवति । तस्सग्गतो वा उग्गाहे गच्छंति अतरा नियटुंति । तस्सग्गतो उल्लावं करेंति - "ण लद्धं । णे "प्रकाले वा जाइयं" ति जेण ण लब्भति, प्रकाले वा जायते गिलाणे भणति - जाव वेला भवति ताव उदिक्खाहि, ताहे प्राणेत्तु दाहामो, ण भणंति - ण देमो त्ति ।।२६६८|| खेत्तपो तत्थेव अण्णगामे, वुत्थंतरऽसंथरंत जयणाए । असंथरणेसणमादी, छण्णं कडजोगि गीयत्थे ॥२६६६।। १ गा० २९७२। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy