SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ भार-चूणिके निगीशमूत्रे [मूत्र-३७ एवं गिलाणलक्ग्वण, संटिता पाहुण त्ति उक्कोस। पग्गंता चमति, तेसिं चारोवणा चउहा ॥२६८६॥ एवं गिलाणलवावेगणं नि गिलामा पिया कवडे टिना लोगे ''पाहुणग" ति काउ देंति, अदेंतेमु वि उक्कोमदव्वं मग्गति । एवं तं खेत्तं चमडेनि ! महिए य खने गिलाणा उग्गं लव्भति, ताहे तेमि चमढगाणं चउबिहा प्रारोवणा कजति - दव्व-खेत्त-बाल भावगप्फणा ॥२६८६।। तत्थिमा दव्वणिप्फण्णा - फासुगमफामुगे वा. अचित्त-चिते परित्तऽणंतेन असिणेह-सिणेहगते, अणहाराहार लहुगुरुगा य ॥२६ ॥ खेत्ते चमढणदोमेण अलभता गिलाणस्स इमं गेहंति प्रोभासणाए' "इह फासुगं एसणिज्जति" ति। मेसा कहा। फाग-प्रचित्त-परित्त-प्रसिणे ठ-ग्रगाहारिमे य चउलहुगा । एतेसि पडिप रखे गुरुगा ॥२६६०॥ एयं दव्व- णिफण्णं । इमं खेत्त-णिप्फण्णं। लुद्धस्सऽन्मंतरओ, चाउम्मासा हवंति उग्धाया । बहिता य अणुग्घाता, दव्यालंभे पसजणता ॥२६६१॥ उक्कोसदव्वलोभेण खेतं चमढेत्ता गिलाणपानोग्गं खेत्तभंतरे अलभताण चउलहुगा, अंतो अलब्भमाणे बहि मग्गंता ण लब्भंति चउगुरुगा। दव्वालभे पसजण त्ति अस्य व्याख्या - अंतो गिलाणपाउग्गे दव्वे अलभते बहि खेते पसजणा पच्छित्तं ॥२६॥ खेत्ता जोयणबुड्डी, अद्धा दुगुणेण जाव बत्तीसा । गुरुगा य छच्च लहुगुरु, छेदो मूलं तह दुगं च ॥२६६२॥ खेतबहि प्रद्धजोयणातो प्राणेति चउगुरु । बहिं जोयणातो प्राणेति छल्लहुं । दुजोयणा २फ्रें। (फ्री) चउजोयणाप्रो छेदो। अट्ठजोयणाग्रो मूलं । सोलसजोयणाग्रो अणवट्ठा । बत्तीसजोयणाप्रो पारंचियं ॥२६६२॥ अहवा -दन्वालाभे पसजणा । पच्छित्तं इमं - अंतो बहिं ण लब्भति, ठवणा फासुग-महत-मुच्छ-किच्छ-कालगए। चत्तारि छच्च लहुगुरु, छेदो मूलं तह दुगं च ॥२६६३॥ __ अतो बाहि वा गिलाण उग्गे अलभंते ताहे फासुयं परियासंति ङ्क। अफासुयं परियासंति था। ताहे सो गिलाणो तेण पारियासियतंग प्रणागाढं परिताविज्जति ङ्क। गाढं परिताविति डा। महंतगहणेण दुक्खादुवखे पुँ । मुच्छामुच्छे आ । किच्छपाणे छेदो। किच्छुस्सासे मूलं । समोहते अण वट्ठो। कालगते चरिम ॥२६६३॥ गतं खेत-पच्छित्तं । १ यावनया। २ छग्गुरु । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy