SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा २६८२-२६८८ ] इदाणि "सुहिए" त्ति दारं सुहियामो त्तिय भणती, अच्छह वीसत्थया सुहं सव्वे । एवं तत्थ भणते, पायच्छित्तं भवे तिविहं ॥ २६८५|| माकपविहारट्टिएहि सुत्रं जहा - प्रमुगोत्थ गिलाणी । तत्थ केती साहू भति वरगावचामो । - इदाणि २ प्रमाणे " त्ति दारं तत्येगे भांति - "सुहियामो" ति श्रम्हे सुहिए, मा दुक्खिए करेह । तुब्भे वि सव्वे वीसत्या वासु सुण अच्छह । कि अप्पाणं दुक्खे णिश्रोएह, मा श्रयाणुय चोट्सरिच्छा होह । एवं भगंताण तिविषं पच्छित । इमं जइ एवं प्रायरिश्रो भणति तो चन्गुरु ं । उवज्झायो भणति - तो चउलहुं । भिक्खुस्स मासगुरु ॥६५॥ " सुहिते" त्ति गयं । - - दशम उद्देशकः भत्ताति-संकिलेसो, अवस्स अम्हे वि तत्थ ण तरामो ! काहिंति कत्तियाणं, तेण चिय ते य श्रद्दण्णा || २६८६|| तत्र मासकपट्टिया गिलाणं सोच्चा एगे भणंति - टचचामो गिलाणपडियरगा । - Jain Education International 1 अण्णे तत्थ भणति अष्णे वि तत्थ गिलाणं सोच्चा पडियरगा आगया, तत्थ भत्तातिसंकिलेसो महंतो । ग्रम्हे वि तत्थ गता, "श्रवस्सं" निस्संदिद्धं "ण तरामो" - ण संचराम - इत्यर्थः । गिलाणपडियरणट्ठा भागताण वा केत्तियाण पायघोयण- प्रब्भंगण-विस्सामण- पाहुण्णगं वा काहिति । तेणं चिय गिलाणेण ते प्रद्दण्णा विषादीकृता इत्यर्थः ॥ २६८६ ॥ म्हेहि तहिं गएहि, श्रमाणं उग्गमातिणो दोसा । एवं तत्थ भणते, चाउम्मासा भवे गुरुगा ॥ २६८७॥ इदाणि "लुद्धे " त्ति दारं - - all ९३ गिलाणपडि गिलाणgया बहुसमागमे णियमा श्रोमं उग्गमदोसा य तत्येव भवंति । एवं भणते चउगुरुगा सवित्यारा ॥२८७॥ म्हे मो रिट्ठी, अच्छह तुब्भे वयं से काहामो । थिय भाविता, ते वि य गाहिंति काऊ ॥२६८८ || For Private & Personal Use Only मासपद्विहि सुयं जहा प्रमुगम्मि गमे प्रमुगायरियस्स गिलाणो श्रत्थि । जत्थ य सो गिलाणो तं तं वसहि भत्त- पाण- थंडिल्लमा दिएसु सव्वगुणेसु उववेयं रमणिज्जं सुहविहार जेहि सुयं ते चितेति प्रष्णहा तं ण सक्केति पेल्लिउ गिलाणलवखं मोत्तु । ताहे गिलाणलक्खेण गंतु भगंति - "अम्हे वि गिलाणवेयावच्चट्टयाए णिजरट्ठी प्रागता तं तुब्भे प्रच्छह, संम्हे गिलाणवेयावच्चं करेमी । श्रवि य अहं प्रभाविता सेहा, श्रम्हे वि ता यावच्च करेंते दट्टु ते वेयावच्चं काउं जाणिर्हिति ॥२८८॥ १ गा० २६७२ । २ गा० २६७२ । ३ गा० २६७२ । www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy