SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ सभाष्य-चूर्णिके निशीथसूत्रे [ सूत्र-३७ साहू - जाणसि तेसिं वट्टमाणी ? जाणामि, अस्थि तेसि गिलाणो । थेरेहिं उवालो - "तुमं तत्थ किं ण गतो? ॥२९८१॥ बहुसो पुच्छिज्जतो, इच्छाकारं ण ते मम करेंति । पडिमुंडणा वि दुक्खं, दुक्खं च सलाहितुं अप्पा ॥२६८२॥ बहु वारा पुच्छिज्जतो भणाति - ते मम इच्छाकारं ण करेंति । अण्णं च अहं प्रणब्भत्थितो गतो तेहिं "पडिमुंडिमो" त्ति तेहिं णिसिट्ठो पडिमुडियस्स माणसं दुक्खं भवति । दुक्खं वा पडिमुंडणा सहिजति, अप्पावि दुक्खं सलाहिबति। जारिसं अहं गिलाणवेयावच्चं करेमि एरिसं अण्णो ण करेति तो किमहं प्रणभत्थितो गच्छामि। ___एत्थ थेरा महिड्डिय-दिटुंतं करेंति । "'महिड्रिो" ति राया। एगो राया कत्तियपुण्णिमाए मरुगाण दाणं देति । एगो य मरुगो चोद्दसविज्जाहाणपारगो। भोतियाए भणितो- तुमं सव्वमरुगाहिवो, वच्च रायसमीवं, उत्तमं ते दाणं दाहिति । सो मरुगो भणाति - एगं रायकिविसं गेण्हामि, बीयं प्रणामंतितो गच्छामि, जति से पितिपितामहस्स अणुग्गहेण पनोयणं तो मे आगंतुणेहीति, इह ठियस्स वा मे दाहिति । भोतिताए भणितो- तस्स अत्थि बहू मरुगा तुज्झ सरिच्छा अणुग्गहकारिणो । जति अप्पणो ते दविणेण कज्ज तो गच्छ । जहा सो मरुतो अब्भत्थणं मग्गता इहलोइयाण कामभोगाण अणाभागी जानो। एवं तुमं पि मन्मत्थणं मग्गंतो णिजरालाभस्स चुक्किहिसि । सवित्थरं च परितावणादियं चउगुरु प्रारोवणं पाविहिसि । एवं चमढेउ माउट्टस्स चउगुरु पच्छित्तं देति ॥२६८२।। इच्छाकार त्ति गतं। इदाणि "२असते" त्ति दारं । कुल-गण-संघ-थेरेहिं प्रागतेहिं पुच्छित्तो भणति - किं काहामि वराश्रो, अहं खु ओमाणकारो होहं । एवं तत्थ भणंते, चाउम्मासा भवे गुरुगा ॥२६८३॥ लोगो जो सम्वहा प्रसत्तो पंगुवत् सव्वस्साणुकंपणिजो सो “वरात्रो" भण्णति । सो हं वरामो तत्थ गतो कि काहामि ? णवरमहं तत्थ गतो प्रोमाणकारमो होहं । एवं भणंतस्स चउगुरुगा सवित्थारा भवंति ॥२६८३॥ सो य एवं भणंतो इमं भण्णति - उव्वत्त खेल संथार जग्गणे पीस भाण धरणे य । तस्स पडिजग्गताण व, पडिलेहेतुं पि सि असत्तो ॥२६८४।। कि तुम गिलाणस्स उव्वत्तणं पि काउं प्रसत्तो ? खेलमल्लगस्स भाणपरिट्ठवणे, संथारग-भुपण-बंषणपरितावणे, रामो जग्गणे, पोसहिपीसणे, सपाण-भोयण-भायणाण संघट्टणे, "तस्से" ति गिलाणस्स गिलाणपडिजागराण वा उवहिं पि पडिलेहि तुम असमत्थो ? ॥२६८४॥ “असमत्थ" इति दारं गतं । १ गा० २६८१ । २ गा० २६७२ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy