SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा २६७५-२६८१] दशम उद्देशक: आगाढजोगिण पुण इमा विधी . "तत्थऽणत्थ व" त्ति - जत्थ सो गिलाणो खेते तत्थ वा खेत्ते ठिता। अहवा - "तत्थ" ति -- सगच्छे ठिता अण्णगच्छे वा ठिया प्रायरिएण भणिया - जहाकालं सोधिजह, ताहे जत्तियाणि दिवसाणि कालो सोधितो तत्तियागि दिवसाणि उदिसणकालो एक्कादवसेणं उद्दिसति । "हट्टे" त्ति गिलाणे पगुणीभूते जत्तियाणि दिवसाणि पमादो कालग्गहणे कतो, ण वा सुद्धो ते उद्देसणकाला ण उद्दिसिज्जति । अण्णत्थ ठिता सेसं विधि कप्पार नीवे सव्वं करेंति ॥२६७६॥ अण्णत्थ खेत्ते ठायंताण इमो विधी णिग्गमणे चउभंगो, अद्धा सव्वे व णेंति दोहं पि । भिक्खवसधी य असती, तस्सणुमए ठवेज्जा उ ॥२६८०॥ इमो चउभंगो - वत्थव्वा संथरंति, णो प्रागंतुगा । णो वत्थव्वा, आगंतुगा संथरंति । णो वत्थव्वा, णो प्रागंतुगा संथरंति । वत्थव्वा वि, आगंतुगा वि संथरंति । एत्थ पढमभंगे आगंतुगाणऽद्धा जावतिया वा ण संथरंति ते णिति । बितियभंगे वत्थब्वाण श्रद्धा जावतिया वा ण संथरंति ते णिति । ततियभंगे दोण्ह वि अद्धा जावतिया वा ण संथरंति ते णिति । एवं भिक्खवसहीण असति निग्गच्छंति । "तस्से" ति-गिलाणस्स जे अणुमता ते गिलाणपडियरगा उविज्जति, सेसा निर्गच्छन्तीत्यर्थः ।।२६८०॥ “सड्डि' त्ति गतं। इदाणि "'इच्छाकार" ति दारं - अभणितो कोइ ण इच्छति, पत्ते थेरेहिं को उवालंभो । दिद्रुतो महिंड्डीए, सवित्थरारोवणं कुजा ॥२६८१॥ कोइ साहू वेयावच्चे कुसलो, सो य परेण जति भण्णति - मनो! एहि इच्छाकारेण गिलाणवेयावच्चं करेहि, तो करेति । माणित्तणेणं अभणितो ण इच्छति काउं । सो य सोच्चा गिलाणं णागतो । कुलगणसंघरा य जे कारणभूता कत्थ सामायारीप्रो उस्सप्पंति, कत्थ वा सीदति, पडिजागरहेउं हिंडंति ते तत्थ पत्ता। तेहिं सो पुच्छित्तो - प्रजो ! उस्सपंति ते णाणदसणचरित्ताणि, मस्थि वा ममासे केति साधुणो, तेसि वा णिराबाह, गिलाणो वा ते कोति कत्थ ति सुतो ? सो भणति - अत्थि इप्रो प्रभासे। १ गा० २६७२ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy