SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ ६० सभाष्य- चूर्णिके निशीथसूत्रे अहवा - कज्जत्थी उवचरति इति उवचारों, किं चि ज्ञानादिकं तत्समीपादी हतीत्यर्थः । हवा - पच्छितं मा मे भविस्सति त्ति निर्जरार्थः एस उपचारः ॥ २६७४॥१ इदाणि ""सड्डि" त्ति दारं - धम्मसङ्काए गिलाणं पडियरंतो गजरालाभं लभिस्सामि सोऊण वा गिलाणं, तूरंतो गतो दवदवस्स । संदिसह किं कमी, कम्मि व अट्ठे निउंजामि ॥ २६७५॥ " तुरंतो" ति - श्रवणानन्तरमेव त्वरितं तत्क्षणात् दवदवस्स प्रतिपन्नो शीघ्रगत्या इत्यर्थः । जत्थ गिलाणा तत्थ गंतूण गिलाणं गिलाणपडियरगं प्रायरियं वा भणाति - संदिसह, किं करेमि ? किंवा वेयात्रच्चट्ठे अप्पाणं णिउंजामि - योजयामीत्यर्थः ।। २६७५।। पडियरिहामि गिलाणं, गेलण्णे वावडाण वा काहं । तित्थाणुसजणा खलु, भत्ती य कया भवति एवं ॥ २६७६॥ संजोगदिट्ठपाठी, उवलद्धा वा वि दव्वसंजोगा । सत्थं व तेणऽहीयं, वेज्जो वा सो पुरा सी || २६७७॥ हमनेनाभिप्रायेणायातः गिलाणं पडियरिस्सामि, गिलाणवेयावच्चेण वा वावडे जे साहू तेसि भत्तपाण-विसामणादिएहि वेयावच्चं काहामि । एवं करेंतेहि तित्थाणुसज्जणा तित्थकरभत्ती कता भवति ।। २६७७॥ एवं तेण भणिते जति ते पहुप्पंति तो भांति - श्रज्जो ! वच्च तुमं, श्रग्हे पहुप्पामो । सो तेहि णिव्वेसबुद्धीए णिव्विसियव्वो । ग्रह ते ण पहुप्पंति, कुसलो वा सी आगंतुगो, संजोगदिट्ठपाढी, वेज्जसत्यं वा तेणाधीतं, पुन्त्रासमेण वा सो वेज्जो, तो ण विसज्जेति थिय से जोगवाही, गेलण्ण- तिगिच्छणाए सो कुसलो । सीसे वावारेता, तेइच्छं तेण कायव्वं || २६७८ ॥ ग्रह तस्स श्रागतुणी जोगवाही प्रत्थि, जति य गेलण्णतिगिच्छणाए सो कुसलो तो ससिस्से वावारेता इति - वावारणं कुल-गण-संघप्पप्रयण वादकज्जपेसणे वत्थपादुप्पावणे गिलाणकिच्चे सुतत्यपोरिसिया वा जो जत्थ जोगो तं तत्य सण्णिज्जोएता पणा सव्वपयत्तेण तेइच्छं कायव्वं ॥ २७८॥ सुत्तत्थपोरिसीवावारणे इमा विधी - दाऊणं वा गच्छति, सीसेण व तेहिं वा वि वायावे । तत्थऽण्णत्थ व काले, सोही य समुद्दिसति ह ॥ २६७६ ॥ पणा सुत्तत्थपोरिसीप्रो दाउं कालवेलाए गंतु तेइच्छं करेइ । अह दूरं तो सुत्तपोरिसि दाउ प्रत्थपोरिसीए सीसे वावारेता तेइच्छ करेति । अह दूरतरं आसुकारी वा पश्रयणं ताहे सीसेण दो दावेति, श्रप्पणा तेगिच्छं करेति । [ सूत्र - ३७ हप्पणी सीसो वायणाए असत्तो ताहे जेसि सो गिलाणो तेहिं वायावेइ । उभयतो वि वायंतस्स असती य प्रणागाढजोगस्स जोगो णिक्खिप्पड | १ गा० २६७२ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy