SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा २६६५-२६७४ ] दशम उद्देशकः ८९ सो पुण किं एवं करेति ? उच्यते - सो चितेति जइ तेहिं दिट्ठो गिलाणवेयावच्च ॥ काह मि तो णिद्धम्मेसु गणिजीहामि । मह करेमि तो मे सकजवाघातो भवति । एवं करेंतस्स माणमादिया दोसा, जं च सो गिलाणो अपडिजग्गितो पाविहिति तणिप्फण्णं च पच्छित्तं पावति ॥२६६६॥ तम्हा दोसपरिहरणत्थं - सोऊण वा गिलाणं, पंथे गामे य भिक्खवेलाए । जति तुरियं णागच्छति, लग्गति गुरुए सवित्थारं ॥२६७०॥ गिलाणं सुणेत्ता पंथे वा गच्छंतो, गामं वा पविट्ठो, भिक्खं वा हिंडतो, जति तक्खणा चेव तुरियं गिलाणते णागच्छति तो से चउगुरु पच्छितं सवित्थारं ॥२६७०॥ तम्हा - जह भमर-महुयर-गणा, णिवतंति कुसुमितम्मि वणसंडे । तह होति णिवतियव्वं, गेलण्णे कतितवजढेणं ॥२६७१।। जह भमरा कुसुमिते वणसंडे णिवतंति एवं धम्मतरुरक्खंतेण वेयावच्चट्ठयाए णिवतियध्वं । साहम्मियवच्छल्लं कयं । प्रप्पा य णिज्जरादारे णितोतिनो भवति ।।२६७१। तस्स इमे दो दारा - सुद्ध सडी इच्छकार असत्त सुहिय ओमाण लुद्धे य । अणुयत्तणा गिलाणे, चालण संकामणा दुहतो ॥२६७२॥ "सुद्ध" ति अस्य व्याख्या - सोऊण वा गिलाणं, जो उवयारेण आगओ सुद्धो। जो उ उवेहं कुज्जा, लग्गति गुरुए सवित्थारे ॥२६७३॥ उववारो विधी । उवचारमेत्तेण वा जो प्रागतो सो सुद्धो, न तस्य प्रायश्चित्तं । उवेहं पुण करतो पउगुरुए सवित्थारे लग्गति ।।२६७॥ "२उवचार" स्य व्याख्या - उवचरति को गिलाणं, अहवा उवचारमेत्तगं एति । उवचरति व कजत्थी, पच्छित्तं वा विसोहति ॥२६७४॥ जत्थ गिलाणो तत्थ गंतूणं पुच्छितो को तुम्भ गिलाणं "उवचरति" पडिजागरतीत्यर्थः । अहवा - उवचरति पुच्छति - तुभ यो ति णो गिलाण इत्यर्थः । अहवा - लोगोपचारमात्रेणाऽऽगच्छति - 'उवचारो" भण्णति । अहवा - साधूणं मज्जाता चेव जं - "गिलाणम्स वट्टियव्वं" एस उवचारो भण्णति । १ गा० २६७३ । २ गा० २६७३ । For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy