SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ - सभाष्य-चूणिके निशीथसूत्रे [ सूत्र-३६ ताहे - दिवसतो अण्णं गेहति, असति तुरंते य सत्थे तं चेव । णिसि लिंगेणऽण्णं वा, तं चेव सुगंधि दव्यं वा ।।२६६।। दिवसतो अण्णं गेण्हति, मण्णमि वा अलमंते रातो प्रणं गेण्हति, तस्स वि प्रभाव सत्ये वा तुरियं पधावमाणे ताहे तं चेव वंतं घेत्तुचाउज्जातगादिणा सुगंधदव्वेण वासित्ता भुजति, न दोषेत्यर्थः ॥२६६५।। जे भिक्खू गिलाणं सोच्चा, ण गवेसति ण गवसंतं वा सातिज्जति ॥२०॥३६।। जे त्ति णिद्दिसे । भिक्खू पुत्रवणियो । ग्लै हर्षक्षये। इमस्स रोगात केण वा सरीरं खीणं, सरीरक्खयो भवति तं गिलाणं, अण्णसमीवानो सोच्चा सयं वा णाऊणं जो ण गवति तस्स चउगुरु, जसो गिलाणो अगविट्ठो पाविहिति परितावादि तणिप्फण्णं पच्छित्तं पावेति, तम्हा गषेसियव्यो । सग्गामे सउवस्सए, सग्गामे परउवस्सए चेव । खेत्तंतो अण्णगामे, खेत्तबहि सगच्छ-परगच्छे ॥२६६६॥ सोचाणं परसमीव, सयं च णाऊण जो गिलाणं तु । ण गवसयती भिक्खू, सो पावति आणमादीणि ॥२६६७।। ___ सग्गामे सवउस्सए गिलाणो गवेसियध्वो । सग्गामे परउवस्सए तत्थ वि गवेसियव्यो। खेत्तंतो अण्णगामे एत्थ गिलाणो गवेसियव्यो । अह अण्णगामे खेत्तबहि एत्य वि गिलाणो गवेसियवो। एतेसु ठाणेसु सगच्छिल्लो परगच्छिल्लो वा भवतु गवेसियल्यो । ग्रहवा - बहुगिलाण - संभवे इमा विधी - अहवा - सग्गामउवस्सए सगच्छिल्लो परगच्छिल्लो य दो वि गिलाणा। पुव्वं सगच्छिल्लो गदेसियव्वो, पच्छा परगच्छिल्लो। एवं सम्वट्ठाणेसु पुव्वं प्रासण्णतरो गवेसियवो ॥२६६७॥ बितियपदेण ग्रसिंवादिक असिवे प्रोमोयरिए, रायदुढे भए व गेलण्णे । अद्धाण रोहए वा, ण गवेसेज्जा य बितियपदं ॥२६६८॥ जे भिक्खू गिलाणं सोच्चा उम्मग्गं वा पडिपहं वा गच्छति, गच्छंतं वा सातिज्जति ।।सू०॥३७॥ सोऊण जो गिलाणं, उम्मग्गं गच्छे पडिपहं वा वि । मग्गाओ वा मग्गं, संकमती आणमादीणि ।।२६६६।। उम्मग्गा णाम मडविपहेण गच्छति । अहवा- प्रपंथेण चेव, “पडिहेणं' ति जेणागतो तेणेव नियत्तति, ततो वा पंथातो मणं पपं संकमति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy