SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा २६५६-२६६४ ] दशम उद्देशक: ८७ एवं भिवखुस्स । उवज्झायस्स मासगुरु आढत्तं अदिदिहिं गवमे ठायति । पायरियस्स चउलहु प्राढत्तं प्रदिदृदिट्टेहि दसमे ठायति ॥२६६०॥ दियराओ लहु गुरुगा, वितियं रयणसहिएण दिळतो । अद्धाण सीसए वा, सत्थो व पहावितो तुरियं ॥२६६१।। अहवा - ससित्थं प्रसित्थं वा अदिटुं दिटुं वा दिवसतो आदियंतस्स चउलहुं । राम्रो चउगुरु । विराहणा पुन्वणिता । बितियपदे कारणेण प्रादिएजा, ण य पच्छित्तं भवे ॥२६६१।। तत्थ प्रायरिया रयणसहियवणिए दिटुंतं करेंति । जल थल पहे य रयणा, णुवज्जणं तेण अडवि पज्जते । णिक्खणण-फुट्ट-पत्थर, मा मे रयणे हर पलावो ॥२६६२॥ __ जहा एगो वणियो कहिं चि थलपहेण महता किलेसेण सय-सहस्समोल्लाण रयणाणं पंचसताति उवज्जणित्ता पर विदेसं पत्थियो, पच्छा सदेसं पत्थितो। तत्थ य अंतरा पच्चंतविसए एगा अडवी सबरपुलिंद-चोराकिष्णा। सो चितेति - कहमविग्घेणं णित्थरेज्जामि त्ति । ते रयणे एक्कम्मि विजणे पदेसे णिवखणति । अण्णे फुटपत्थरे घेत्तु -- उम्मत्तग-वेसं करेति चोराकुलं च अडवि पवजति । तक्करे एज्जमाणे पासित्ता भणाति - अहं सागरदत्तो रयणवाणितो मा ममं डक्कह, मा मे रयणे हरीहह। सो पलवंतो चोरेहिं गहिरो पुच्छितो - कयरे ते रयणे ? फुटपत्थरे दंसेति ।' चोरेहि णायं - कतो वि से रयणे हडे तेण उम्मत्तगो जातो मुक्को य । एवं तेण पत्तपुप्फ-फल कंद-मूलाहारेण सा अडवी पंथो य आगमगमणं करेंतेण जणा भाविता ।।२६६२।। ताहे घेतूण णिसि पलायण, अडवी मडदेहभावितं तिसितो । पिविउं रयणाभागी, जातो सयणं समागम्म ॥२६६३।। ते रयणे णिसीए घेत्तु अडवि पवण्णो। जाहे अडवीए बहुमज्झदेसभागं गतो ताहे तण्हाए परब्भमाणो एगम्मि सिलायलकडे गवगादि-मडगदेहभावितं विवण्णगंधरसं उदगं दलृ चितेति - जइ एयं णातियामि तो मे रयणोवजणं णिरत्थयं सव्वं, कामभोगाण य प्रणाभागी भवामि, ताहे तं पिविता अडवि णित्थिण्णो । सयणधण कामभोगाण य सव्वेसि आभोगी भवति ॥२६५३।। इदाणि दिटुंतोवसंहारो - वणिउव्व साहु रयणा, महव्व अडवि (य) ओममादीणि । उदगसरिसं च वंतं, तमादियं रक्खए ताणि ॥२६६४॥ वणिय-सरिच्छो साहू, रयण-सरिच्छा महत्वता, उवसग्गपरीसह - सरिच्छा तक्करा, प्रोमादि सरिच्छा मडवी, वर्त मडगतोयसमं, फुट्टपत्थरसमाणे सादियारा महव्वया। कारणे वतमादियंतो महन्वए - रक्सति । प्रद्धाणसीसए मणुष्णं पाहारियं वंतं च ॥२६५४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy